________________ शब्दालङ्कारदर्शनम् प्रथमे शून्यं द्वितीये पञ्चदश सहस्राणि तृतीये त्रिंशत् सहस्राण्येवं चतुर्विशे पञ्चचत्वारिंशत् सहस्राधिकं लक्षत्रयं यावदङ्कान् विन्यस्येत् / ततश्च प्रस्तारो नष्टमुद्दिष्टं सङ्ख्या च पूर्ववदेव विनिर्देश्या // तथाहि इत्यादि / अमुत्राऽपि पूर्ववदेव वैतालीयौपच्छन्दसकापातलिका तत्प्राच्यवृत्तय उदीच्यवृत्तौ द्वितीयलोऽत्र्येण युतो विषमांहियुग्मक इति तदुदीच्यवृत्तयश्च परिग्रही- 5 तव्याः / तत्राऽपि त्रिषु पादेषु चतुरुत्तरपञ्चशतपरिगणितात् पदत्रयप्रस्तारात् पूर्वं विनिर्दिष्टात् पदचतुष्टयपञ्चतयप्रस्तारद्वयाच्चतुर्थे चत्वारिंशदधिकसहस्रपञ्चकपरिकलितात् पदचतुष्टयप्रस्ताराच्चत्वारिंशदुत्तरशतद्वयसमधिकत्रिंशत्सहस्रपरिच्छिन्नात् पदपञ्चतयप्रस्ताराच्च विवेच्यमानाः प्रथमे पादे औपच्छन्दसके पदत्रययोगे चत्वारः पदचतुष्टययोगे षोडशेति विंशतिः / 1163 / 2263 / 5573 / 9963 / 84663 / 14882 / 14889 / 10 24881 / 24889 / 45881 / 45882 / 45889 / 46881 / 46882 / 46889 / 56881 / 56882 / 56889 / 94881 / 94882 / यदि वापातलिकायां पदत्रययोगे दश वैतालीये तत्रैव पञ्चदशेत्यौपच्छन्दसके पदत्रययोगे चत्वार उदीच्यवृत्तौ द्वौ वैतालीये तत्रैव पञ्चदशोदीच्यवृत्त्यां चत्वार इति च पञ्चविंशतिः / 1142 / 1148 / 1149 / 2241 / 2248 / 2249 / 5583 / 9941 / 15 9942 / 9948 / 1164 / 2264 / 5574 / 5576 / 5587 / 9964 / 1266 / 1966 / 2166 / 2566 / 4366 / 5366 / 8366 / 9166 / 9266 / यदि वा 1163 / 2263 / 5573 / 9963 / उ 4473 / उ६६७३। 1164 / 2264 / 5574 / 5576 / 5587 / 9964 / 1266 / 1966 / 2166 / 2966 / 4366 / 5366 / 8366 / 9166 / 9266 / उ 4476 / 20 उ 4487 / उ 6674 / उ 6687 / द्वितीयस्मिन्नौपच्छन्दसके पदत्रययोगे त्रयः प्राच्यवृत्तौ द्वौ पदपञ्चकयोगे त्रयः प्राच्यवृत्त्यां त्रयो वैतालीये पदत्रययोगे नव प्राच्यवृत्त्यां च पञ्चेति पञ्चविंशतिः। 1173 / 2273 / 9973 / प्रा 5773 / प्रा 8773 / 564881 / 564882 / 564889 / प्रा 465881 / 465882 / 465889 / 1174 / 1176 / 1187 / 2274 / 2276 / 2287 / 25 9974 / 9976 / 9987 / प्रा 7366 / प्रा 5774 / प्रा 5776 / प्रा 8774 / प्रा 8776 / यदि वौपच्छन्दसके पदपञ्चकयोगे तेथैव षट् वैतालीये तथैव चतुर्दशेति विंशतिः। 564881 / 564882 / 564889 / प्रा 465881 / 1. पदत्रययोगे / 2. प्राच्यवृत्तिभिः /