SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् 205 124 142/ 214/ 241 412/ 421 / 123| 561 / 615/ 214 / 22 22 / 22 6 66/ 65 / 56 यच्च संयोगपरत्वेन पूर्वगुरुत्वेऽन्यदपि विकल्पद्वयं सम्भवति तत्र वाग्विलम्बत इति 5 दुर्निवारः परिहारः / अत एव च द्वितीयषष्ठवर्जमायेषु चतुर्धन्त्ये च देशमे द्वितीयपदस्थाने षष्ठं पदं यदि वोच्चारणीयं सप्तमे च द्वितीयस्य स्थाने तृतीयपञ्चमषष्ठानां तृतीयस्य च द्वितीयपञ्चमषष्ठानां प्रसक्तावपि द्वितीयस्मिन् स्थिते तत्स्थाने षष्ठे वाऽग्रतस्तृतीयं पञ्चमं वा तृतीयस्मिन् पञ्चमे वा द्वितीयं षष्ठं वोच्चारणीयम् एवमष्टमनवमयोरपि परिकल्पनीयम् / तुर्येऽपि च तावन्तः / 10 134 / 143| 314 341/ 413, 431) 156/ 516 / 561 314 2 2 2 2 2 2 | 22 2 2 | 22 2 65 6 5 | 65 अत्रायेषु षटस्वन्त्ये च दशमे तृतीयस्य स्थाने द्वितीयं पञ्चमं वोच्चारणीयम् / सप्तमे 15 च पञ्चमस्य स्थाने द्वितीयतृतीयषष्ठानां षष्ठस्य च द्वितीयतृतीयपञ्चमानां प्राप्तावपि पञ्चमे स्थितेऽग्रतो द्वितीयतृतीयषष्ठानि, तत्स्थाने द्वितीयस्मिन् तृतीयं पञ्चमं वा तृतीयस्मिन् द्वितीयं पञ्चमं वा षष्ठे च पञ्चममेवोच्चारणीयानि / यदा हि पञ्चममुच्चार्यते तदा तृतीयपादविकल्पेषु द्वितीयं षष्ठं वा पदं यदुच्चारितं स्यात्तेन सह तत् सम्बन्धनीयम् / उपमानपदं च तत्पादवर्येव तृतीयं तृतीयपादवर्त्ति प्रथमं पञ्चमं वा यथासम्भवं योजनीयम् / एवमष्टमनवम- 20 योरपि परामर्शनीयम् / ततश्चोत्तरोत्तरपादविकल्पेष्वाहतेषु सहस्रं तर्णकश्लोकाः समुत्पद्यन्ते / प्रस्तारादिपरिज्ञानार्थं च विकल्पप्रमितानङ्कानेकाघेकोत्तरान् न्यसेत् / तेषां चैवान्त्यसंहारं शून्याचं परतोऽपि च // इत्युक्तेन नयेन प्रथमा विकल्पेषु दशसु दशस्वपि पङ्क्तिष्वधोऽधःक्रमेण तदन- 25 तश्च तृतीयपादविकल्पेषु चतुर्थपादविकल्पेषु च तावत्सु तावत्सु तथैव विन्यस्तेषु प्रथमार्द्धविकल्पे प्रथमे एकं द्वितीये द्वौ एवं दशमे दश यावत् / तृतीयपादविकल्पे प्रथमे शून्यं द्वितीये पूर्वेषामन्त्यसंहारं दशकं तृतीये / देशोत्तरिकोपस्थितां विंशतिमेवं दशमे 1. प्रभेदे // 2. दशोत्तरिकोपस्थितां इति स्थाने अनन्तराणामेव प्राचीनानामन्त्यसंहारं इति ग. पुस्तके //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy