________________ कल्पलताविवेके .. . स पातु वो यस्य हताऽवशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु / लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु // अत्र रौद्रप्रकृतीनामनुचितस्त्रासो भगवत्प्रभावकारणकृत इति भावाभासः / अविरलकरवालकम्पनर्धकुटीतर्जनगर्जनैर्मुहुः / ददृशे तव वैरिणां मदः स गतः काऽपि तवेक्षणे क्षणात् / / अत्र राजविषयस्य रतिभावस्य भावप्रशमोऽङ्गम् / साकं कुरङ्गकदृशा मधुपानलीलां कत्तं सुहृद्भिरपि वैरिणि ते प्रवृत्ते / अन्याऽभिधायि तव नाम विभो गृहीतं केनाऽपि तत्र विषमामकरोदवस्थाम् / / अत्र त्रासस्योदयः / असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्भेष्वथ च रसिकः शैलदुहितुः / प्रमोदं वो दिश्यात् कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः // अत्रावेगधैर्ययोः सन्धिः / पश्येत् कश्चिञ्चल चपल रे का त्वराऽहं कुमारी हस्तालम्ब वितर हहहा व्युत्क्रमः क्वाऽसि यासि / इत्थं पृथ्वीपरिवृढ भवद्विद्विषोऽरण्यवृत्तेः / / ___ कन्या कश्चित् फलकिसलयान्याददानाऽभिधत्ते / अत्र शङ्काऽसूयाधृतिस्मृत्यौत्सुक्यश्रमदैन्यविबोधौत्सुक्यानां शबलता / एते च रसवदाधलङ्काराः / यद्यपि भावोदयसन्धिशबलत्वानि नालङ्कारतयोक्तानि तथाऽपि कश्चिद् ब्रूयादित्येवमुक्तम् / एवंविध एव रसवदादेरलङ्कारस्य न्याय्यो विषयः / यत्र हि रसादेर्वाक्यार्थी भावस्तत्र कथमलङ्कारत्वम् / अलंकारो हि चारुत्वसिद्धिहेतुः प्रसिद्धो न त्वात्मैवात्मनः / 25 तथा चाऽयमत्र संक्षेपः / "रसभावादितात्पर्यमाश्रित्य विनिवेशनम् / अलङ्कतीनां सर्वासामलङ्कारत्वसाधनम् // " 1. निमित्तसप्तमी // 2. अङ्गमिति सम्बन्धः //