________________ 108 कल्पलताविवेके कश्चिदनङ्गीकृतप्रार्थनो निःश्वसन् रुदन्निव कयाचिदेवमुच्यते / व्रज इह हि ते कण्टकानामुपरि स्थितिः / ममैव न तु तव तस्या वा एकस्याः / नान्या हि मत्समा भवति / भवन्तु दुःसहान्यपि सन्तु निःश्वासरोदितव्यानि न तु सुखानि / मा तवापि / दाक्षिण्य मात्रेणेह स्थितोऽसि ततस्त्वयि स्थितेऽपि मम न निवर्तन्ते निःश्वासादीनि / तद् द्वयोर्मा भूत् 5 क्लेशः / तया विना न तु मत्कोपात् / दाक्षिण्येन हृदयशून्यरञ्जनमात्रकरणेन / हतस्य निर्जीवीकृतस्याजनिषत / अत्र च व्रजेति विधिः / न प्रमादादेव नायिकान्तरसङ्गमनं तव, अपि तु गाढानुरागात् / येन अन्यादृङ् मुखरागो गोत्रस्खलितादि च / केवलं पूर्वकृतानुपालनात्मना दाक्षिण्येनैकरूपताऽभिमानेनैव त्वमत्र स्थितः, तत्सर्वथा शठोऽसीति गाढ मन्युरूपोऽयं खण्डितनायिकाभिप्रायोऽत्र प्रतीयते / न चासौ व्रज्यभावरूपो निषेधः / नापि 10 विध्यन्तरमेवान्यनिषेधाभावरूपम् / क्वचिद्वाच्यप्रतिषेधरूपेऽनुभयरूपो यथा दे आ पसिय गियत्तसु मुहससिजोण्हाविलुत्ततमणिवहे / अहिसारियाण विग्धं करेसि अण्णाण वि हयासे // दे इति निपातः प्रार्थनायाम् / आ इति तावच्छब्दार्थे / प्रार्थये प्रसीद तावत् निवर्त्तस्व मुखशशिज्योत्स्नाविलुप्ततमोनिवहे / अभिसारिकाणां विघ्नं करोषि अन्यासामपि हताशे // [छाया] अत्र व्यवसिताद् गमनान्निवतस्वेति प्रतीतेनिषेधो वाच्यः / गृहागता नायिका गोत्रस्खलिताद्यपराधिनि नायके सति ततः प्रतिगन्तुं प्रवृत्ता नायकेन चाटूपक्रमपूर्वकं निवर्त्यते / न केवलं स्वात्मनो मम च निर्वृतिविघ्नं करोषि, यावदन्यासामपि / ततस्तव न कदाचन 20 सुखलवलाभोऽपि भविष्यति / अत एव हताशासीति वल्लभाभिप्रायरूपश्चाटुविशेषो व्यङ्ग्यः / यदि वा सख्योपदिष्टमानाऽपि तदवधीरणया प्रियतमगृहं गच्छन्ती सख्योच्यते / न केवलमात्मनो विघ्नं करोषि, लाघवादबहुमानास्पदमात्मानं कुर्वती अत एव हताशा, यावद्वदनचन्द्रिकाप्रकाशितमार्गतयाऽन्यासामप्यभिसारिकाणां विघ्नं करोषीति सख्यभिप्राय रूपश्चाटुविशेषो व्यङ्गयः। 25 अत्र तु व्याख्यानद्वयेऽपि व्यङ्गयस्य व्यवसितात् प्रतीपगमनात् प्रियतमगृह गमनाच्च निवर्तस्वेति पुनरपि प्रतिषेधलक्षणे वाच्य एव विश्रान्तेर्गुणीभूतव्यङ्गयभेदस्य प्रेयोऽलङ्कारस्य पारम्पर्येण रसवदलङ्कारस्य चोदाहरणमिदं स्यान्न ध्वनेरित्यन्यथा व्याख्यायते। 1. बहुमान // 2. वाच्याद् व्रजिविधेरन्यो विधेर्विध्यन्तरं प्रसीदेत्यादिः / अस्य च पर्यायो. ऽन्येति / अन्यच्च तनिषेधाभावरूपं चेति विग्रहः // 3. गृहात् // 4. अनुभविष्यमाणमद्वियोगदुःखादिह जन्मनि परापकारसमुद्भवप्रियविप्रयोगदुःखाजन्मान्तरेऽपीत्यर्थः // 5. अहंकार //