________________ दोषदर्शनम् भूमिपिशाचः, सर्वे महानटः, वृक्षे परशुभक्तः, चन्द्रामृतयोः समुद्रनवनीतम् , जले मेघक्षीरमित्यादि / त आकाशम् इति वाक्यखण्डद्वयेनोदाहरणद्वयम् / इति पददोषाः / [अथ वाक्यदोषाः] यद्भिन्नार्थम् इति भिन्नार्थविशेष मृग्यार्थमित्यर्थः / शराद्यर्थतया इति / शर-स्मर- 5 क्षान्ति-पद्मार्थतया प्रसिद्धया हेतुभूतयेत्यर्थः / कथञ्चन इति / केनचित् प्रकारेण यद्ढशब्दार्थ तन्न प्रयुञ्जीत / न पुनरेवं यद्ढशब्दाभिधानं तन्न कथञ्चन प्रयुज्यतेऽनित्यदोषत्वहानिप्रसङ्गात् / किं पुनः कारणं गूढशब्दाभिधानं बाहुल्येन दोष इत्याह-सुधियामपि इति / शास्त्रीयन्यायद्वारेण याऽर्थप्रतिपत्तिः सा सुधियामपि सरसकाव्यबन्धेषु नेष्टा / असितर्तितुग इति / महेश्वरेण पार्वती प्रति रममाणेन रहःक्रीडां वीक्षमाणे देवप्रेरितेऽनौ वीर्य प्रक्षिप्तं ततः 10 कुमारोजात इति ह्याम्नायः / अद्विग् इति। द्विनेत्रत्वप्रतिषेधेन द्वादशनेत्रत्वप्रतीतिर्विवक्षिता। अर्थान्तरम् इति। तन्तुवायवस्त्रनिर्मागतन्तु, विवस्त्रत्वलक्षणं कौपीनादि, दानशीलत्वप्रशंसा, जरापाण्डुरत्वमहेलालक्षणं च। नसा इति। परार्थबद्धकल्याणामसौन धनोन्नतिर्या कलत्रमात्रसुखदायिनी। यस्मात् सत्यं धनं पेलवमिति प्रकृतोऽर्थः / अथ चैतद् वाक्यमसभ्यस्मृतिहेतुः / सा धनोन्नतिः 15 कलत्ररतिदायिनी बद्धकक्ष्यापटानां वृषगपीडनमित्यर्थस्मरणात् / ननु च " पदसन्धेविश्लेषोऽश्लीलत्वम्" इत्यनेनैव वाक्यस्याश्लीलत्वं वक्ष्यते तत् किमिह तदतिदेशेन / नैतत् , नात्रासभ्यपदार्थमात्रस्मृतिहेतुः पदसन्धिकृतं वाक्यस्याश्लीलत्वं विवक्षितम् अपि त्वसभ्यवाक्यार्थान्तरतया तत्स्मृतिहेतुत्वेन वा। यथा-- हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः / 20 यथाशु जायते पातो न तथा पुनरुन्नतिः / / इति / तथा-'न सा धनोन्नतिः' इत्यादि तत्र यदि नामात्र दैवमिलितं पदसन्धिवैरूप्यं तदानीमयमपरो वाक्यदोषोऽस्तु न पुनस्तेनास्य विभिन्नरूपस्य वाक्यदोषस्य गतार्थत्वं वक्तुं शक्यत इत्यस्याशयः / अन्येषां तु मतम्-न हि भवत्यसभ्यवाक्यार्थान्तरत्वमेव वा, तत्स्मृतिहेतुत्वमेव वा वाक्याश्लीलत्वस्य व्यापकं लक्षणम् / तेऽन्यैर्वान्तम् ' इत्यादी वाक्यार्थस्वभावतामना- 25 पन्नस्यानेकस्यासभ्यस्य पदार्थमात्रस्य प्रतीयमानस्य प्रयोजकत्वदर्शनात् / ततो यत्र सन्धानेन विनाऽनेकं पदमनेकस्यासभ्यस्य पदार्थस्य स्मारकं भवेत् तत्रायं दोषः। यत्र तु सन्धानवशादसभ्यार्थस्य प्रतिपत्तिस्तद् विसन्धि इत्यतस्तन्मतेऽन्यदसङ्कीर्णमुदाहार्यम् / 1. वैयाकरणानामुपहासोऽयम् // 2. यस्य येन सम्बन्धः स तेन साकं दूरस्थोऽपि सम्बध्यत इत्यादिशास्त्रीयन्यायद्वारेण // 3. वामनस्य //