________________ श्रीः कल्पलताविवेकः कल्पपल्लवशेषः दोषदर्शनो नाम प्रथमः परिच्छेदः / 15 यत् पल्लवे न विवृतं दुर्बोधं मन्दबुद्धिभिश्चापि / क्रियते कल्पलतायां तस्य विवेकोऽयमतिसुगमः // सूर्याचन्द्रमसौ इति / 'खद्योतपोतको यत्र सूर्याचन्द्रमसावपि' इति पाठे प्राकरणिकानुवादेनाप्राकरणिकस्य स्वगुणोपसंक्रमणद्वारेण विधेयता न भवेदित्यनुवाद्ययोः सूर्याचन्द्रमसोरादावुपादानमिति / एष चार्थो रूपके कल्पलतायामविमृष्टविधेयांशवाक्यदोषे 10 कल्पपल्लवे च वितत्य वक्ष्यते / ज्योतिषे इति परमात्मरूपायेत्यर्थः / समुल्लेख्यताम् इति समभिव्यक्ताकारताम् / संविद इति केवलज्ञानम् / अमरीकार इति अमरशब्दश्चिरस्थायित्वनिराबाधत्वादिलक्षणया त्रिदशेषु यौगिको रूढश्च, मुक्तेषु तु मुख्यया वृत्त्या यौगिक एवेति, सर्वज्ञवचनानां तन्मयत्वापादनैकलीलीयामेकत्रोपचरितैव वृत्तिरपरत्र तु मुख्यैवेत्याशयः / उक्तं ह्येतत् “जिणधम्मो मोक्खफलो सासयसोक्खो जिणेहिं पन्नत्तो / नरसुरसुहाई अणुसंगियाई इह किसिपलालं व // " मानाम् इति / मां हि योगरूढया मनुष्याः, योगेन देवास्तिर्यञ्चश्च / यदा च मनुष्यास्तदा सर्वज्ञवचनैरमरत्वमुभयरूपमपि साक्षात्तेषामापाद्यते / देवानां परम्परया, तिरश्चां तु देवत्वमव्यवधानेन, मुक्तत्वं तु व्यवधानेनेत्यागमः / एकधुभवेन इति / एकं द्यु यस्य स 20 एकधुभवः एकदिवसपरिमाणो भवो जन्म यस्य तेन, दिवसजातेनेत्यर्थः / दुःशङ्कितम् इति / इयता वृन्दारकवृन्देन मजनाय समुपनीता एतावतीरपो बालकः कथमयं सहिष्यते इति / [अथ पददोषाः ] अन्यनेयग्रढार्थ-इति / अश्लीलक्लिष्टशब्दयोरिव नान्यादिशब्दानामर्थशब्दयोगं विना तदर्थप्रतिपत्तिहेतुत्वमिति तत्रार्थशब्द उपात्तः / अनङ्ग इति / अत्र तन्वङ्ग्युपलक्षणे 25 तृतीया / सा सुधा इति रूपकमिदम् / कालः इति कालो मृत्युरपि / ... 1 चापीति भिन्नक्रमे / ततो दुर्बोधं चापीत्यर्थः // 2 शब्दार्थसम्बन्धव्युपत्तिसहितः // 3 मुक्तत्वदेवत्वापादनलक्षणा लीला // 4 शाश्वतं सौख्यं यस्मात् // 5 योगेनोपलक्षिता रूढिरिति कर्तव्यं, समाहारे हि योगरूढिनेति स्यात् , नपुंसकत्वे सति // 6 यौगिकयोगरूढतया प्रतीतं मुकत्वदेवत्वलक्षणम् // 7 अन्यार्थ-॥