________________ सङ्घटनास्वरूपनिरूपणं भेदप्रदर्शनं च / 167 17 अर्थशक्तयुद्भव केषुचित्प्रबन्धेषु व्यङ्ग्यतया स्थितः अस्य अलक्ष्यक्रमस्य व्यञ्जकतया भासते इति उदाहरणद्वारा प्रदर्शनम् / 173 15 अत्र हि कृत्तद्धितवचनैरलक्ष्यक्रमव्यङ्गयस्य 'पृथिवी गतयौवना' इति पदेन च अत्यन्त तिरस्कृतवाच्यध्वनेः प्रदर्शनम् / केवलस्य सुबन्तस्य व्यञ्जकत्वम् / 175 27 तिङन्तस्य व्यञ्जकत्वम् / 1764 सम्बन्धस्य व्यञ्जकत्वम् / 176 18 निपातानां व्यञ्जकत्वम् / 176 27 उपसर्गाणां व्यञ्जकता / 1778 एवं रसादीनां व्यञ्जकस्वरूपमभिधाय तेषामेव विरोधिरूपं लक्षयितुमुपक्रमणम् / 178 23 काव्यस्य एकपञ्चाशत्प्रभेदभिन्नस्य ध्वनिसंज्ञकप्रकारस्य व्यञ्जितत्वम् / 179 18 व्यङ्गयस्य वस्तुनः रसालङ्कारभेदात् त्रयः प्रकाराः / 180 3 प्रकारत्रयस्य गुणीभ'व प्रदश्य बहुतरलक्ष्यव्यापकतायाः प्रदर्शनम् / 181 4 गुणीभूतव्यङ्गयस्य प्रकारान्तरप्रकटनम् / 183 11 काव्यप्रस्ताराणां छन्दसां च लक्षणप्रदर्शनपूर्वकं उदाहरणदानम् / 191 24 चित्रकाव्योदाहरणानि / 224 2 अर्थालङ्काराः। वास्तवत्वप्रतिपादनम् 229 1 औपम्यालङ्कारनिरूपणम् / 229 22 अतिशयालङ्कारस्य प्रदर्शनम् / 230 17 अर्थ लेषप्रकटनम् / 'श्रौती' 'आर्थी' इत्यादिभेदैः उपमावर्णनम् / 232 25 . आयःशूलिकप्रभृतिषु अतिशयोक्ति मन्यते ग्रन्थकारः अन्यमते तु उपमाभेदः / - इति प्रदर्शनम् / कल्पितोपमोपमाप्रकारत्वेन तत्रभवद्भिर्गण्यते, तथा अनन्वयोऽपि स्वीक्रियतां इति विवेचनम् / उपमितिमन्ये तु विदर्शनाप्रकारमेव मन्वते, अभवद्वस्तुसम्बन्धस्य उपमापरिकल्पकस्य विद्यमानत्वाद्, इति प्रदर्शनम् / . अथ उपमादोषप्रदर्शनम् / हीनता, विपर्ययः, उपमानाधिकत्वम् , उपमानेनासदृशत्वं च इत्यादिदोषाणां प्रदर्शनम् / 245 उभयत्र इवशब्दस्य विशेषणयोजनायामुत्प्रेक्षा, उपमानयोजनायां तूपमा इत्याशय निरूपणम् / विपर्यये व्यभिचारदर्शनेन अनित्यदोषत्वं भामहेनाभ्युपगतमिति भामहमतप्रदर्शनम् , . मेधाविमतनिराकरणं च / कल्पितोपमा, उत्पाद्योपमा इत्येतयोः प्रदर्शनम् / 249 11 रघु. 1 12 तदन्वये शुद्धिमति' इत्यादिश्लोके अपुष्टार्थदोषप्रकटनम् / 250 20 242 22