SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ उपमानलक्षणं कणादादिभिरङ्गीकृतं प्रदर्शितम् / पदपदार्थवाक्यवाक्यार्थदोषाणां परिहर्तव्यतया प्रदर्शनम् / आगमगम्यनिरागमार्थदोषयोः प्रदर्शनम् / अपार्थदोषेण काव्येभ्योऽनर्थकवाक्यनिरासः / अपार्थदोषविषये अन्येषामपरेषां च मतप्रदर्शनम् / अथ रसदोषाः / तत्र प्रतिकूलविभावादिग्रहादिदोषाणां काव्यप्रकाशकारकृतं प्रदर्शनम् / अथ गुणविवेचनम् / श्रव्यत्वादिशब्दगुणविवेचनम् / अथ अर्थगुणविवेचनम् / अथ शब्दालङ्कारदर्शनम् / तत्र षट् पाठ्यगुणाः / उच्चादिपाठयालङ्काराणां लक्षणानि / 103 3 कुत्र कीदृशं पाठयम् इति प्रदर्शनम् / प्रसङ्गवशात् काव्यात्मनः स्वरूपनिरूपणपूर्वकं तस्य प्रकार प्रदर्शनम् / 105 12 पुनः अपि वाच्ये विधिरूपे कदाचित्प्रतिषेधरूपः इत्यादि भेदप्रदर्शनम् / 106 26 इतिहासव्याजेन प्रतीयमानस्य काव्यात्मत्वप्रदर्शनम् , स्वसंवित्सिद्धमपि एतदित्यपि प्रकटनम् / 111 4 व्यजय-व्यञ्जकयोः प्राधान्येऽपि कवीनां वाच्य-वाचकयोः प्रथममुपादानमपि युक्तमित्याह / 113 1 ध्यनिलक्षणप्रदर्शनम् / 113 25 व्यङ्गयभेदप्रदर्शनम् / 119 12 धनेरभाववादिमतनिरसनपूर्वकं तस्य द्वैविध्यमुदाहरणदानेन प्रतिपादितम् / ____120 15 अविवक्षितवाच्यः विवक्षितान्यपरवाच्यश्च इति द्विप्रकारकः धनिः इति प्रदर्य पुनः प्रत्येकभेदस्य प्रकाराणां सोदाहरणं प्रदर्शनम् / विवक्षितान्यपरवाच्यस्य वनेः प्रथमं भेदमलक्ष्यक्रमं विचार्य द्वितीयभेदस्य अनुस्वानरूपस्य विभजनम् / उपमाध्वन्यादीनां प्रदर्शनम् / ध्वनेरष्टादशमुख्यमेदान् प्रतिपाद्य तदाभासविवेककरणम् / तत्र प्रथम विवक्षितवाच्यस्य ध्वनेस्तदाभासविवेकः / अविवक्षितवाच्यस्य ध्वनेः तदाभासविवेक / द्वादशप्रमेयात्मकभेद-प्रभेद-तभेदनिरूपणरूपमुख्यप्रमेयवर्णनम् / व्यङ्गयमुखेन व्यजकवाच्यमुखेन च वनेः सप्रभेदे स्वरूपे प्रदर्शिते, पुनर्व्यञ्जकपद वाक्यवर्णपदभागसङ्घटनामहावाक्यमुखेनैतत् प्रकाश्यते / ननु धनिः काव्यविशेषः इत्युक्तम् , तत्कथं तस्य पदप्रकाशता इति शङ्कायाः समाधानम् / 164 22 वाक्यरूपस्यालक्ष्यक्रमव्यङ्गयस्य ध्वनेः शुद्धः, अलङ्कारान्तरसङ्कीर्णश्चेति द्वौ भेदौ, तयोः सोदाहरणं प्रतिपादनम् / 155 25
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy