SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ 1. शिक्षापरिच्छेदः प्रास्ताविकम् 'भले' शब्द-व्याख्या 'अहम्' 'ॐ नमः' देवता काव्यम् काव्य-शिक्षाः विद्यमानस्यार्थस्यागुम्फः असतोऽर्थस्य गुम्फनम् नियमः श्लोकः पादपूरणम् पदसंचारिणी शुक्लानां श्लोकाः कृष्णानां श्लोकाः रक्तानां श्लोकाः पीतानां श्लोकाः विशेषणगणः इन्द्रवज्रा वसन्ततिलका मालिनी मन्दाकान्ता शिखरिणी स्रग्धरा शार्दूलविक्रीडितम् श्वेता कृष्णाः . रकाः वर्तुलानि वक्राः . मध्यशून्यवृत्तानि मध्यपूर्णवृत्तानि स्फारववृत्तानि परिधिवृत्तानि विषयानुक्रमः / 1-25 पीताः बलिनः खर्वाः गम्भीराः कोमला: कर्कशाः श्रुतिसुखदाः श्रुतितिकानि चन्द्रोदयः सूर्योदयः वनम् विवाहः मृगया वर्ण्यगुणाः वागावयवाः . वर्णनीयवस्तुसङ्ग्रह महाकाव्यम् रत्नाकरः पर्वतादिः / 2. क्रियानिर्णयपरिच्छेदः 3. लोककौशल्यपरिच्छेदः एक: त्रीणि चत्वारः पञ्च सप्त अष्ट नव दश एकादश द्वादश ur , , 357 , , - 18
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy