SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्लोक 400 400 400 प्र. द्व० 218 218 216 219 विषयः 'यवनालनामानि शणनामानि अतसीनामानि गवेधुकानामानि वन्यतिलनामानि अषण्ढतिलनामानि सर्षपनामानि श्वेतसर्षपनामानि राजिकानामानि निघण्टुशेषस्य विषयानुक्रमः / श्लोकः पृष्ठम् विषयः 216 शमीधान्यनामानि 397 प्र० शूकधान्यनामानि 397 द्वि० 216 / सस्यशूकनामानि 397 तृ. 216 कणिशनामानि 397 217 स्तम्बनामानि 398 प्र. 217 नालनामानि 397 द्वि०४० 217 अफलनालनामानि 398 218 धान्यत्वगूनामानि 399 217 बुसनामानि 401 प्र० 219 اس 401 401 401 401 220 اس 22 1 प्रथमं परिशिष्टम् 5 पञ्चमं परिशिष्टम् हेमचन्द्रीयनिघण्टुशेषमूलग्रन्थस्य पाठमेदाः निघण्टुशेषटीकायां टीकाकृतो धृतानामवत 221 रणानामकारादिवर्णक्रमेणानुक्रमणिका 330 2 द्वितीयं परिशिष्टम् 6 षष्ठं परिशिष्टम् निघण्टुशेषान्तर्गतानां शब्दानां तल्लिङ्ग-तदर्थ- निघण्टुशेषटीकान्तनिर्दिष्टानां प्रन्थकृन्मानिर्देशपूर्वकमकारादिवर्ण क्रमेणानुक्रमणिका 235 म्नामकारादिक्रमः 347 3 तृतीयं परिशिष्टम् 7 सप्तमं परिशिष्टम् निघण्टशेषटीकान्तनिर्दिष्टानां ग्रन्थनाम्नानिघण्टुशेषटीकाकृन्निर्दिष्टलोकभाषारूढ मकारादिक्रमः 348 नाम्नां संस्कृतभाषारूढान्येकाथिकानि 295 . 8 अष्टमं परिशिष्टम् 4 चतुर्थ एरिशिष्टम् निघण्टुशेषटीकायां टीकाकृतोद्धृतानां धन्वनिघण्टुशेषट काकृन्निर्दिष्टमूलशब्द न्तरिनिघण्टु लोकानां आनन्दाश्रमप्रन्थभाषार्थानां मूलसूत्रात्मक-पु० भादर्शो- मालामुद्रितधन्वन्तरिनिघण्टुश्लोकपाठेन ल्लिखितभाषार्थैः सह तुलना 323 सह तुलना 349 1 जुवार // 2 श्यामतिल // 3 श्वेततिल // 4 कृष्णसर्षप राजसर्षप //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy