________________ धत्तरफलनामानि 286 289 निघण्टुशेषस्य विषयानुक्रमः / बिषयः श्लोकः पृष्ठम् विषयः __ श्लोकः पृष्ठम् रक्तसरेयकनामानि 246 तृ. 135 शालपर्णीनामानि 273-74 पू० 149 पीतसैरेयकनामानि 246 च० 135 भार्गीनामानि 274-76 पू. 150 नीलसैरेयकनामानि 247 पू० 135 माकुलीनामानि 276-77 पू० 151 किङ्किरातनामानि 247 136 तेजस्विनीनामानि 277-78 पू० 151 चित्रकनामानि 218 136 मिस्रयानामामि 278-79 पू० 151 वासन्तीनामानि 249 137 पथिकामामानि 279-80 पू० 152 नीलोनामानि 250-51 पू. 130 "मांसीनामानि 280-81 पू० 153 दमननामानि 251-52 पू० 138 गन्धमांसीनामानि 281-82 पू० 153 धत्तूरनामानि 252-53 पू. 139 'मुरानामानि 282-83 पू० 154 253 139 "प्रपुण्डरीकमामानि 283-84 पू० 155 'शङ्खपुष्पीनामामि 154-55 पू. 139 'जतूकानामानि 284-85 पू० 155 कर्चुरनामानि 255 140 मांसरोहानामानि 285 156 अजमोदानामानि 256-57 पू. 140 रक्तपादीनामानि 156 यवानीनामानि 257 141 रक्तपादीविशेषनामानि 287 156 सहदेवानामानि 258 पू० 111 जलपिप्पलीनामानि 157 श्वेतसहदेवानामानि 258 तृ. 142 "शिवमल्लीनामानि 157 रकसहदेवानामानि 258 च० 142 अतिविषानामानि 290 158 पर्पटकनामानि 259 पू. 142 मेदानामानि २९१पू. 158 गोजिह्वानामानि 259 142 महामेदानामानि 291 581 बलानामानि 260-61 पू० 143 गुरुजामामानि 292-93 160 महाबलानामानि 261-63 143 पाठानामानि 294-95 पू० 161 मुसलीनामानि 264 144 शतावरीनामानि 295-97 161 हिङगुनामानि 265 145 कटुकानामानि 298-99 162 हिङगुपतीनामानि 266-67 पू० 145 कपिकच्छूनामानि 300-1 163 काकजङ्खानामानि 267-68 पू० 146 मञ्जिष्ठानामानि 302-3 पू. 164 काकनासानामानि 268-69 पू० 116 मरिचनामानि 303-4 पू. 165 पाषाणमेदनामानि 269 147 पिप्पलीनामानि ___304-5 पू० 165 हयुषानामानि 270 प्र० 147 पिप्पपल.मूलनामानि ___305-6 पू० 166 विगन्धहयुषानामानि . 270 द्वि० 147 चविकानामानि __306 166 हयूषाविशेषनामानि 270 148 १२चविकाफलनामानि ३०७पू० घण्टारवानामानि 271 148 गिरिकर्णीनामानि 167 शणनामानि 272 148 श्वेतगिरिकर्णीनामानि 308 त्रि. 167 कुसुम्भनामानि कृष्णगिरिक नामानि 308-9 पू० 167 1 शंखाहुली // 2 जवासी॥ 3 वोहाली॥४ तालीसपत्र॥५ छड // 6 एकांगी // 7 पद्म। 8 जंतुवार // 9 खयरी // 10 हंसपदी // 11 बूझ // 12 गजपीपली //