SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ વિદુષક (2) स्वभावचपलो नेतुः प्रियायाः कलहप्रियः / दक्षिणः कार्यविच्चैव सर्वदा भोजनप्रियः / सर्वभाषाविकल्पज्ञः सर्वेषां परिहासकः / सत्यासत्येवचोवक्ता पण्डितः स्याद्विदूषकः / (पा. 277, ५डित 17-20) (3) तदात्वप्रतिभो नर्मचतुर्भेदप्रयोगवित् / वेदविन्नर्मवेदी यो नेतुः स स्याद्विदूषकः / / (पा.२८६, ५जित 4-5) 16 સાહિત્ય પણ 3.40, 42: शंगारेऽस्य सहाया विटचेटविदूषकाद्याः स्युः / भक्ता नर्मसु निपुणाः कुपितवधूमानभञ्जनाः शुद्धाः // कुसुमवसन्ताद्यभिधः कर्मवपुर्वेषभाषाथैः / हास्यकरः कलहरतिविदूषकः स्यात् वकर्मज्ञः // 17 २सा वसुधा२, 1. 84, 12, 13 : . . अथ शंगारनेतणां साहाय्यकरणोचिताः / निरूप्यन्ते पीठमर्दविटचेटविदूषकाः // अथ सहायगुणाः / देशकालज्ञता भाषामाधुर्यं च विदग्धता // प्रोत्साहने कुशलता यथोक्तकथनं तथा / निगूढमन्त्रतेत्याद्याः सहायानां गुणा मताः // 8 જુઓ: નાટણ, 4.118, વિવરણ વા. 19 18 : वयस्य राजान्निति वा भवेदाच्यो महीपतिः / / विदूषकेण राज्ञी च चेटी च भवतीत्यपि / नाम्ना वयस्येत्यपि वा राज्ञा वास्यो विदूषकः / / नाटयशास्त्र : गाय:५४, 17. 81.82; यमामा, 17. 80 81; अशी 1917-18. 20 नमो: नक्षत्रा , 5. 61, 51i 2196 : ___ 'वयस्यकः सहचरः स एव विदूषकः'। 2. हुमो : ससा सुधार, 3. 312 (पा. 301). 'विषकेण तु प्रायः सखे राजन् इतीच्छया।...'
SR No.032745
Book TitleVidushak
Original Sutra AuthorN/A
AuthorGovind Keshav Bhatt
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages346
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy