________________ कृता स्वेन नृणां तत्र कामाचोदनयापि का // 13 // रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे। तिर्यङ्मय॑र्षिदेवेषु हन्यन्ते यत्रयीद्विषः // 14 // मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वरः / ऋषयोऽशावतारश्च हरेः षड्विधमुच्यते // 15 // राज्ञां ब्रह्मप्रसूतानां वंशकालिकोऽन्वयः। वंशानुचरितं तेषां वृत्तं वंशधराश्च ये // 16 // नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः / संस्थेति कविभिः प्रोक्ता चतुर्धाऽस्य स्वभावतः // 17 // हेतुर्जीवोऽस्य सर्गादेरविद्याकर्मकारकः / . यं चानुशयिनं प्राहुरव्याकृतमुतापरे // 18 // व्यतिरेकान्वयो यस्य जाग्रत्स्वमसुषुप्तिषु / मायामयेषु तद् ब्रह्म जीववृत्तिष्वपाश्रयः // 19 // भागवत का प्रतिपाद्य विषय बताने के प्रसंग में ये ही विषय भागवत के द्वितीय स्कन्ध के दशवें अध्याय में कुछ प्रकारान्तर से कहे गये हैं अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः / मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः॥१॥ भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः / ब्रह्मणो गुणवैषम्याद् विसर्गः पौरुषः स्मृतः // 3 // स्थितिवैकुण्ठविजयः पोषणं तदनुग्रहः / मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः // 4 // अवतारानुचरितं हरेश्वास्यानुवर्तिनाम् / सतामीशकथाः प्रोक्ता नानाख्यानोपबृंहिताः // 5 // निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः / मुक्तिर्हित्वाऽन्यथा रूपं स्वरूपेण व्यवस्थितिः // 6 // आभासश्च निरोधश्च यतश्चाध्यवसीयते / स आश्रयः परं ब्रह्म परमात्मेति शब्यते // 7 // इन्हीं विषयों का ब्रह्मवैवर्त पुराण के १३१वें अध्याय में थोड़े मित्र प्रकार से उल्लेख है सृष्टिश्चापि विसृष्टिश्चेत् स्थितिस्तेषां च पालनम् / कर्मणां वासना वार्ता चामूनां च क्रमेण च // वर्णनं प्रलयानां च मोक्षस्य च निरूपणम् / उत्कीर्तनं हरेरेव देवानां च पृथक पृथक् //