________________ vii अवतरणिका विभिन्नप्रस्थानुगमिनो मानवास्तमेव ब्रह्मार्णवमधिगच्छन्तीतिमतंप्रदर्शयन्ति एतानि सर्वाणि शास्त्राणि। पूर्वोक्त-सूत्र-वार्तिक-भाष्य-टीका-व्याख्याकारेभ्योऽतिरिक्ता अपि अनेके मनीषिणः आचार्याः इमं विषयं विभिन्नरूपेणन्यरूपयन् निरूपयन्ति च, तत्र केचन देहात्मवादमपि स्थापयितुं चेष्टन्ते। प्रस्तुत संग्रहेऽस्मिन् आस्तिकमतप्रतिपादकगद्यानां संग्रहेण सह क्वचित् पूर्वपक्षस्थापनाय, क्वचिदप्रतिष्ठतर्कमूलकदेहात्मवादसंभाव्यता प्रदर्शनाय क्वचित् च मनोविनोदाय नास्तिकमतनिरूपकगद्यखण्डानामपि समावेशो वर्तते। 'गद्य-संग्रह'-कलेवरम् नानुभवतु तुन्दिलतादोषकष्टमिति विचार्य आचार्यशुक्ल महाभागः निम्नलिखितेभ्य एव दार्शनिकगद्यग्रन्थेभ्यः सम्बद्ध-विषयकगद्य-शकलानि समग्रहीत्। तत्र गृहीतगद्यग्रन्थानां कालिकपौर्वापर्यमनादृत्य प्रतिपाद्य-विषयक-सम्बन्धमेव समाद्रियत। एवञ्च संग्रहक्रमेण मुण्डक तैत्तिरीय-च्छान्दोग्योपनिषद्भ्यः, ब्रह्मसूत्रत्रशांकरभाष्य-भामतीभगवद्गीताशांकरभाष्य-रामानुजाचार्यकृतवेदार्थसंग्रह-श्रीभाष्य-तत्त्वप्रकाशिका पारिजातसौरभ-मध्वदर्शन-सर्वदर्शनसंग्रह-वल्लभवेदान्त-शुद्धाद्वैत-मार्तण्डप्रमेयरत्नार्णव-गौडीयवैष्णवदर्शन-भागवत-षट्सन्दर्भगततत्त्वसन्दर्भेश्वर प्रत्यभिज्ञाविमर्शिनी-महेश्वरानन्दकृत महार्थमञ्जरी-सौन्दर्यलहरीसांख्यतत्त्वकौमुदी-योगसूत्रभाष्य-न्यायदर्शनवात्स्यायनभाष्य-न्यायवार्तिकन्यायकुसुमाञ्जल्यात्मतत्त्वविवेक-न्यायमञ्जरी-प्रशस्तपादभाष्यमीमांसाशाबर भाष्य-हेमचन्द्राचार्यकृत-प्रमाणमीमांसा-हरिभद्रसूरिकृतशास्त्रवार्तासमुच्चय-जैनदर्शनस्याद्वादमञ्जरी-बौद्धदर्शनतत्त्वसंग्रह-सौगत-सिद्धान्तसारसंग्रह-श्री राखालदासकृत न्यायरत्न-तत्त्वसार-बदरीनाथशुक्लप्रणीत-निबन्धतत्त्वोपप्लवग्रन्थेभ्यो गद्यखण्डानि अत्र संगृहीतानि। संस्कृतवाङ्मये दार्शनिकविचाराणां क्षेत्राणि विशालानिसाधारणमानवैरगम्यानि सन्ति। तद्विचाराणामेकत्र संक्षेपेण संग्रहं कुर्वाणेन आचार्यवरेण बदरीनाथशुक्लमहाभागेन जिज्ञासूनां कृते कृतो महानुपकारः। गद्यरचनाविधानदृष्ट्या संग्रहेऽस्मिन्