________________ महार्थमञ्जरीतः 53 भञ्जनं स्तम्भनं प्राणायाम इति। तत्तद्विकल्पविक्षोभव्यतिरे के ऽपि स्वात्मस्फुरतानुसन्धानोपायः प्राणायाम इति यावत्। यथा श्रीस्वच्छन्देः अपसव्येन रेच्येत सव्येनैव तु पूरयेत्। नाडीनां शोधनं ह्येतन्मोक्षमार्गपथस्य तु॥ रेचनात् पूरणाद् रोधात् प्राणायामस्त्रिधा स्मृतः। सामान्याद् बहिरेते तु पुनश्चाभ्यन्तरे त्रयः // अभ्यन्तरेण रेच्येत पूर्यताभ्यन्तरेण तु / निष्कम्पं कुम्भकं कृत्वा कार्याश्चाभ्यन्तरास्त्रयः // इति // यथा - नाभ्यां हृदयसञ्चारान्मनश्चेन्द्रियगोचरात्। प्राणायामश्चतुर्थस्तु सुप्रशान्तपदे स्थितः // इति // "प्राक् संवित् प्राणे परिणता" इति स्थित्या सर्वस्यापि रेचनपूरकादिप्रपञ्चोपग्राह्यस्य वायुचक्रस्य प्राणमात्रानुप्राणनत्वात् प्राणस्येत्येकवचनोपन्यासः।। हृदयं खलु प्रकाशविमर्शमेलापलक्षणम् अन्तस्तत्त्वम्, संसारव्यसननिवृत्तये तद् विषयेभ्यः प्रत्यावृत्य प्रत्यगानन्दस्वरूपे स्वात्मनि योजनीयम् / (हन्त रहस्यं भणामो मूढा! मा भ्रमत गर्भगोलेषु। अत्यासन्नं हृदयं पर्यालोचयत तस्योद्योगम्॥) हे मूढाः! मायामोहमालिन्यकज्जलकलुषितात्मानः, तत एव शरीराद्यहन्तानुसन्धानवन्तः प्रमातारः। वयमेते केचन देशिककटाक्षपातप्रत्यशिक्षतात्मैश्वर्योच्छ्रायाः परानुजिघृक्षावेशवैवश्याक्रान्तचित्तवृत्तयश्च सन्त : तदेतत् परमं गुह्यं योगिनीनां मुखे स्थितम् / इति स्थित्या गोप्यमर्थतत्त्वं भणामो वैखरीवाक्पर्यन्तं परामृशामः। अन्याभिमुखीकारादुक्तरूपसंरम्भोपन्यासो हि तन्मनसिं तादृक्परामर्शार्पणं विना नसङ्गच्छते।अन्यथावैखर्या वैयर्थ्यप्रसङ्गादित्यामन्त्र्यमाणान् पुरुषविशेषानर्थतत्त्वं विञ्चित् परामर्शयाम इत्युक्तं भवति। तत्र भणितव्यमर्थमवस्थाप्य मध्ये