SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रत्यभिज्ञादर्शने . भगवानेव ज्ञानस्मृत्यपोहनशक्तिभिः विश्वव्यवहारप्रवर्तकः "संवित् तावत् प्रकाशते" इति तावत् न केचित् अपह्नवते। सा तु संवित् यदि स्वात्ममात्रविश्रान्ता अर्थस्य सा कथं प्रकाशः? स हि अर्थधर्म एव तथा स्यात् ततश्च अर्थप्रकाशः तावत्येव पर्यवसितः,-इति गलितो ग्राह्यग्राहकभावः। अतोऽर्थप्रकाशरूपां संविदम् इच्छता बलादेव अर्थोऽपि तद्रूपान्तर्गत एव अङ्गीकर्तव्यः, स च अर्थप्रकाशो यदि अन्यश्च अन्यश्च, तत् न स्मरणम् उपपन्नम्,इति अत एक एव असौ,-इति एकत्वात् सर्वो वेद्यराशिः तेन क्रोडीकृतः,इत्येतदपि अनिच्छता अगीकार्यम्। एवमपि सततमेव उन्मनेन निमग्नेन वा विश्वात्मना प्रकाशेत, तथास्वभावत्वात्। न चैवम्, अत: स्वरूपान्तर्बुडितम् अर्थराशिम् अपरमपि भिन्नाकारम् आत्मनि परिगृह्य, कंचिदेव अर्थ स्वरूपात् उन्मग्नम् आभासयति,-इति आपतितम्। सैषा ज्ञानशक्तिः। उन्मनाभाससंभिन्नं च चित्स्वरूपं बहिर्मुखत्वात् तच्छायानुरागात् नवं नवं ज्ञानमुक्तम्। एवमपि नवनवाभासाः प्रतिक्षणम् उदयव्ययभाजः,-इति सैव व्यवहारनिवहहानिः। तेन क्वचित् आभासे गृहीतपूर्वं यत् संवेदनं बहिर्मुखम् अभूत्, तस्य यत् अन्तर्मुखं चित्स्वरूपत्वं तत् कालान्तरेऽपि अवस्थास्नु स्वात्मगतं तद्विषयविशेषे बहिर्मुखत्वं परामृशति,-इति एषा स्मृतिशक्तिः। यच्च तत् नवं भासयति स्मरति वा तत् वस्तुतः संविदा विश्वमय्या तादात्म्यवृत्ति,-इति विश्वमयं पूर्णमेव,-इति नवं न किंचित् आभासितं स्मृतं वा स्यात्। इदमपि प्रवाहपतितम् ऊरीकार्यम्-यत् किल तत् आभास्यते तत् संविदो विच्छिद्यते, संविच्च ततः, संविच्च संविदन्तरात्, संवेद्यं चसंवेद्यान्तरात्, नच विच्छेदनं वस्तुतःसंभवति,- इति विच्छेदनस्य अवभासमात्रम् उच्यते / न च तत् इयता अपारमार्थिकम्, निर्मीयमाणस्य सर्वस्य अयमेव परमार्थो यतः। एष एव परितश्छेदनात् परिच्छेद उच्यते, तदवभासनसामर्थ्यम् अपोहनशक्तिः। अनेन शक्तित्रयेण विश्वेव्यवहाराः। तच्च भगवत एव शक्तित्रयं-यत् तथाभूतानुभवितृ-स्मर्तृ-विकल्पयितृस्वभावचैत्रमैत्राद्यवभासनम्। स एव हि तेन तेन वपुषा जानाति, स्मरति विकल्पयति च। यथोक्तम् आचार्येणैव यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते / जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता // इत्यादि। एतासां च ज्ञानादिशक्तीनाम् असंख्यप्रकारो वैचित्र्यविकल्पः,-इति तत्सामर्थ्य स्वातन्त्र्यम्, अपराधीनं पूर्ण महदैश्वर्यं तन्निर्मितब्रह्मविष्णुरुद्राद्यैश्वर्या
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy