SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रमेयरत्नार्णवात् 35 ननु व्यापकाद् ब्रह्मणो व्युच्चरणं न सम्भवतीति चेन्न। व्यापकत्वेऽपि विरुद्धधर्माश्रयतया, व्युच्चरन्तीति श्रुतिसिद्धस्य व्युच्चरणस्याङ्गीकारात्। एवं सति व्युच्चरणोपादानभूताद् ब्रह्मणो व्युच्चरतो ब्रह्मभूतस्य ब्रह्मभूते प्रदेशे ब्रह्मभूतं व्युच्चरणमित्युक्ते न कश्चिद्दोषः। सर्वं खल्विदं ब्रह्मेति श्रुतेः। तथैवोक्तं भगवता"यत्र येन यतो यस्य यस्मै यद्यथथा यदा। स्यादिदं भगवान् साक्षात् प्रधानपुरुषेश्वरः।" इति // अतो व्युच्चरणे सत्यानन्दांशतिरोधानाजीवत्वम्। व्युच्चरणोत्तरं आनन्दांशतिरोधाने सत्यविद्यासम्बन्धात् पूर्ववर्त्तिन्यामवस्थायां शुद्धजीव इति व्यवहारः। शुद्धत्त्वव्यवस्थितिरिति लक्ष्मीतन्त्रात् जीवे शुद्धत्वं त्वविद्यासम्बन्धराहित्यम्। ततोऽस्मिन्जीवरूपे भगवदंशे भगवदैश्वर्यादिषङ्गणांशभूतानामैश्वर्यादीनां हरीच्छया तिरोभावः। पराभिध्यानात्तु तिरोहितम्, ततो ह्यस्य बन्धविपर्ययाविति तत्वसूत्रात्। तदा तेषां मध्ये केषुचिज्जीवेषु रमणेच्छया विचारितस्य बहुत्वभवनस्य सिद्धये उच्चभावेच्छाविषयीभूतं मुक्त्यधिकाररूपं सूक्ष्मसद्वासनाविशिष्टं देवत्वं सम्पादयति भगवान्। तदैव जीवा मुक्तियोग्या भवन्ति।देवीसम्पद विमोक्षायेति भगवद्वाक्यात्। ततो ह्यविद्यासम्बन्धाद् बन्धः। बन्धोऽस्याऽविद्ययाऽनादिरिति वाक्यात्। अनादित्वं तु कार्यान्तरापेक्षया। अमरेष्वमरत्ववत्। तदुपपादितं विद्वन्मण्डने। ततो देहेन्द्रियान्त:करणाध्यासाः स्वरूपविस्मृतिश्चेत्यविद्यायाः पञ्चपर्वाणि। तैर्बद्धो दुःखितः। अस्य जीवसंसार उच्यत इति निबन्धात्। उच्यते, न तु जायते। अभिमत्यात्मकत्वात्। ततः सूक्ष्मस्थूलदेहसम्बन्धात् संसारिधर्मान् जन्ममरणादीन् अनुभवन् भगवत्कृपया सत्सङ्गादि लब्ध्वा पञ्चपर्वात्मिकां विद्यां प्राप्य परमानन्दलक्षणां मुक्तिं लभते। ___ "वैराग्यं सांख्ययोगौ च तपो भक्तिश्च केशवे। पञ्चपर्वेति विद्येयं यया विद्वान् हरिं विशेदिति" वाक्यात्। तत्र यावत् पञ्चपर्वात्मिकां विद्यां प्राप्नुयात्। तावत् संसारीति व्यवहारः। तदने मुक्त इति शास्त्रीयो व्यवहारः // सच मुक्तजीवो द्विविधः। जीवन्मुक्तो मुक्तश्चेति। तत्र सनकादयो गताविद्यास्ते जीवन्मुक्ता उच्यन्ते। ये तु व्यापिवैकुण्ठेतरभगवल्लोकवासिनस्ते मुक्ता इत्युच्यन्ते। ततः परमकृपया परममुक्तिस्तत्र तु शुद्धब्रह्मत्वमेवेति निर्णयः। केचिदुत्तमा देवास्तु सत्सङ्गादि प्राप्य मार्गरुचिजन्यश्रवणादिसमुद्भूतस्वतन्त्रभक्त्या फलरूपया नित्यलीलायां प्रविशन्ति। स तेषां मोक्षः।
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy