________________ अद्वैतसिद्धितः कथाप्रवृत्तये मध्यस्थेन विप्रतिपत्तिप्रदर्शनमस्यावश्य कर्तव्यतासाधनम् तत्राद्वैतसिद्धेद्वैतमिथ्यात्वसिद्धिपूर्वकत्वात् द्वैतमिथ्यात्वमेव प्रथममुपपादनीयम्। उपपादनंचस्वपक्षसाधनपरपक्षनिराकरणाभ्यां भवतीति तदुभयं बादजल्पवितण्डानामन्यतमां कथामाश्रित्य संपादनीयम् / तत्र च विप्रतिपत्तिजन्यसंशयस्य विचाराङ्गत्वान्मध्यस्थेनादौ विप्रतिपत्तिः प्रदर्शनीया। यद्यपि विप्रतिपत्तिजन्यसंशयस्य न पक्षतासंपादकतयोपयोगः,सिसाधयिषाविरहसहकृतसाधकमानाभावरूपायास्तस्या:संशयाघटितत्वात्, अन्यथा श्रुत्यात्मनिश्चयवतोऽनुमित्सया तदनुमानं न स्यात्। वाद्यादीनां निश्चयवत्वेन संशयासंभवादाहार्यसंशयस्यातिप्रसजकत्वाच्चः नापि विप्रतिपत्ते: स्वरूपत एव पक्षप्रतिपक्षपरिग्रहफलकतयोपयोगः, त्वयेदं साधनीयं' अनेनेदं दूषणीयमित्यादि-मध्यस्थवाक्यादेव तल्लाभेन विप्रतिपत्तिवैयर्थ्यात्, तथापि विप्रतिपत्तिजन्यसंशयस्यानुमित्यनङ्गत्वेऽपि व्युदसनीयतया विचाराङ्गत्वमस्त्येव। तादृशसंशयं प्रति विप्रतिपत्तेः क्वचिनिश्चयादिप्रतिबन्धादजनकत्वेऽपि स्वरूपयोग्यत्वात्।वाद्यादीनां च निश्चयवत्वे नियमाभावात् "निश्चितौ हि वादं कुरुते" इत्याभिमानिकनिश्चयाभिप्रायं, परपक्षमालम्ब्याप्यहंकारिणो विपरीतानिश्चय-वतो जल्पादौ प्रवृत्तिदर्शनात्। तस्मात् समयबन्धादिवत् स्वकर्त्तव्यनिर्वाहाय मध्यस्थेन विप्रतिपत्तिः प्रदर्शनीयैव। तत्र मिथ्यात्वे विप्रतिपत्तिः ब्रह्म-प्रमातिरिक्ताबाध्यत्वे सति सत्वेन प्रतीयत्यह चिद्भिन्नंप्रतिपत्योपाधौ वैकालिकनिषेधप्रतियोगिन वा, पारमार्थकित्वाकारेणोक्तनिषेधप्रतियोगि न वेति। अथ दृष्टिसृष्टयुपपत्तिः - जगन्मिथ्यात्वसिद्धयनुगुणायाः दृष्टिसृष्टेः स्वरूपम् शुक्तिरूप्यस्वप्नादिवत् दृष्टिसृष्ट्यन्यथानुपपत्त्यापि जगतो मिथ्यात्वसिद्धिः। अथ केयं दृष्टिसृष्टि:? (1) दृष्टिरेव सृष्टिरिति वा (2) दृष्टिव्यतिरिक्तसृष्टयभावो वा (3) दृष्टिव्यत्तिरेकेण सृष्ट्याभावो वा (4) दृष्टिसामग्री जन्यत्वं वा (5) दृष्टिसमानकालीनसृष्टिा (6) दृष्टिसमानसत्ताकसृष्टिर्वा (7) सदसद्विलक्षणत्वं वा