________________ अन्तरावणपत्रयोर्मुद्रिते भास्कर्यप्रतिचित्र आलिखितं दृश्यम्-त्रयो ज्यौतिषा नृपतये शुद्धोदनाय बुद्धजनन्या राज्या मायादेव्या दृष्टस्य स्वप्नस्य तात्पर्य व्याचक्षते / तदधः कश्चिल्लेखकस्तत् तात्पर्यव्याख्यानं पुस्तमारोपयति / संभाव्यते येदेतदेव भारतवर्ष लिपिकौशलस्य प्राचीनतमं चित्रार्पितं निदर्शनमिति / नागार्जुनीकोण्डातः (क्रैस्तवद्वितीयशताब्दी)। नवदेहलीस्थ-राष्ट्रियसंग्रहालय-सौजन्यात् /