SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीमद्भगवद्गीताशांकरभाष्यात् ___15 कश्चिदनिरूपणात् इति वदद्भिः / न चारोपितं रूपं वस्त्वन्तरम् / तद्धि मरीचयो वा भवेत्, गङ्गादिगतं तोयं वा। पूर्वस्मिन्कल्पे मरीचय इति प्रत्ययः स्यान्न तोयमिति। उत्तरस्मिंस्तु गङ्गायां तोयमिति स्यात्, न पुनरिहेति। देशभेदास्मरणे तोयमिति स्यान्न पुनरिहेति। न च-इदमत्यन्तमसन्निरस्तसमस्तस्वरूपमलीकमेवास्त्वितिसांप्रतम्, तस्यानुभवगोचरत्वानुपपत्तेरित्युक्तमधस्तात्। तस्मान्न सत्, नाप्यसत् नापि सदसत्, परस्परविरोधादित्यनिर्वाच्यमेवारोपणीयं मरीचिषु तोयमास्थेयं, तदनेन क्रमेणाध्यस्तं तोयं परमार्थतोयमिव, अतएव पूर्वदृष्टमिव, तत्त्वतस्तु न तोयं न च पूर्वदृष्टं, किंत्वनृतमनिर्वाच्यम्। एवं च देहेन्द्रियादिप्रपञ्चोऽप्यनिर्वाच्यः, अपूर्वोऽपि पूर्वमिथ्याप्रत्ययोपदर्शित इव परत्र चिदात्मन्यध्यस्यत इति उपपन्नम्, अभ्यासलक्षणयोगात्। देहेन्द्रियादिप्रपञ्चोऽप्यनिर्वाच्यः, अपूर्वोऽपि पूर्वमिथ्याप्रत्ययोपदर्शित इव परत्र चिदात्मन्यध्यस्यत इति उपपन्नम्, अध्यासलक्षणयोगात्। देहेन्द्रियादिप्रपञ्चबाधनं चोपपादयिष्यते। चिदात्मा तु श्रुतिस्मृतीतिहासपुराणगोचरस्तन्मूलतदविरुद्धन्यायनिर्णीतशुद्धबुद्धमुक्तस्वभावः सत्त्वेनैव निर्वाच्यः। अबाधिता स्वयं प्रकाशतैवास्य सत्ता, सा च स्वरूपमेव चिदात्मनः, न तु तदतिरिक्तं सत्तासामान्यसमवायोऽर्थक्रियाकारिता वेति सर्वमवदातम्। स चायमेवं लक्षणकोऽध्यासोऽनिर्वचनीयः सर्वेषामेव संमतः, परीक्षकाणां तद्भदे परं विप्रतिपत्तिरित्यनिर्वचनीयतां द्रढयितुमाह-तं केचिदन्यत्रान्यधर्माध्यास इति वदन्ति। श्रीमद्भगवद्गीताशांकरभाष्यात् ॐ नमो भगवते वासुदेवाय / नारायणः परोऽव्यक्तादण्डमव्यक्तसंभवम् / अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी // द्विविधो वैदिको धर्मः प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च, स सति हासे ईश्वरेण मनुजीभूय समर्थपुरुषोपदेशद्वारेण रक्ष्यते। स भगवान्सृष्ट्वेदं जगत्तस्य च स्थितिं चिकीर्षुः मरीच्यादीनग्रे सृष्ट्वा प्रजापतीन् प्रवृतिलक्षणं धर्मं ग्राहयामास वेदोक्तम्। ततोऽन्यांश्च सनकसनन्दनादीनुत्पाद्य
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy