________________ 170 गद्यसंग्रहः अथ व्यणुकादिरूपाऽणुतरद्रव्यमप्रामाणिकं भवेच्चेद् भवतु तत्स्वीकारपक्ष एवास्माभिरपि प्रत्यक्षे महत्त्वस्य कारणत्वं व्यवस्थापितम्। तदनङ्गीकारे तु जीवस्यातिरिक्तत्वपक्षेऽपि महत्त्वस्य कारणत्वं परित्याज्यमेव। तथा च मनसां जीवत्वे तदीयकर्मपरत्वापरत्ववेगाख्यगुणानां मानसवारणार्थं मानसं प्रति क्रियाभेदपरत्वभेदापरत्वभेदवेगभेदानां कारणत्वकल्पने तासां बाहुल्यमवच्छेदकगौरवञ्च। अतस्तत्तद्गुणशून्याचञ्चलजीव एव कल्पयितुमुचितः। एवं स्वसमवेतत्वावच्छिन्नं प्रति प्रत्येकजीवानां कारणत्वकल्पनकृतोदीच्यगौरवप्रतिसन्धानमपि नातिरिक्तजीवकल्पनां प्रतिबन्धुं प्रभवेत्। यतस्तादृशजीवसिद्धिमूलकमेवोक्तगौरवं प्रतिसन्धीयते सिद्धस्त्वपलपितुं न हि शक्यते। अत एवानन्तसंयोगतद्ध्वंसप्रागभावकल्पननिबन्धनोदीच्यगौरवज्ञानसम्भवेऽपि एकधर्मिणि गगनसंयोगादेर्नानात्वं प्रथमतः कार्यकारणभावकल्पनलाघवबलेन साधितं सकलसाम्प्रदायिकैः। इति चेन्न - अनध्यक्षाददृष्टादेर्यतो जीवगमानसे। अवच्छिन्नतया देहहेतुता सर्वसम्मता // 14 // परिभाषया त्रुटिरूपतादृनिरवयवद्रव्यबोधकत्वसम्भवेन नानुपपत्तिगन्धोऽपि। एवम् "पृथित्यादिनिरुपणावसरे सा द्विविधा नित्याऽनित्याचा परमाणुलक्षणा नित्या इत्यादिभाष्योक्तेश्च परमाणुसिद्धिरप्रत्यूहा। तथा च त्रुटावेव विश्राम इति वदन् न केवलं नव्यः किन्तु दीधितिकारोऽपि परास्तः।" तत्रस्य इत्यपिप्रलापः प्रलाप एव। यतो दर्शनस्य युक्तिशाखत्वात् न हि कस्यचिद ग्रन्थकत्तुर्विरुद्धोक्तिर्वस्तुसाधिका भवितुमर्ह ति। भाष्याधुक्तत्वेनैव परमाणु सिद्धौ तत्साधकानुमानप्रदर्शनप्रयासो वैफल्यमापद्येत। तथा च महर्षीणामपि कपिलकणादादीनां मतखण्डने परमास्तिकाः शङ्कराचार्यादयो भियमणीयसीमपि नासादितवन्तः। अत एव 'अहरहः सन्ध्यामुपासीते' त्याज्ञाशास्त्रोपदेशकाले नोपलभ्यते युक्तिमयसूक्तिलेशोऽपि। इत्थं च गोतमादीनां बिधिनिषेधबोधकालौकिकवाक्याऽस्वीकरण एव दोषः, न तु तदुक्त युक्तिशास्नाऽनङ्गीकारे। तदुक्तं विष्णुपुराणे - न ह्याप्तवादा नभसो निपतन्ति महासुराः / युक्तिमद्वचनं ग्राह्यं मयाऽन्यैश्च भवद्विधैः / (तृतीयांशः, 18 अ., 29 शलो.)