________________ 168 गद्यसंग्रहः स्वीकर्तृमतेऽप्येकमनः समवेतसुखादीनां मनोरूपजीवान्तरेषूत्पादवारणार्थं जीवान्तरवादिसमान एव कार्यकारणभाव इत्येतन्मते स्व लाघवम्। प्रत्युत प्रागुक्तरीत्या परिमाणस्य प्रत्यक्षकारणतायां क्रियाभेदस्य मानसकारणतायाञ्च गौरवमेव पर्य्यवसितमिति वाच्यम्, मन:पदार्थानां सर्वसम्मततया तदीयक्लृप्तगुणकर्मणां स्वानधिकरणेषूत्पादवारणार्थमुभयवादिसम्मतकारणतयैव तद्गतसुखादीनामपि एकैकसमवेतत्वनिर्वाहेणाऽनन्तकार्यकारणभावकल्पनकृतगौरवाऽनवकाशात्। एवञ्च प्रोक्तगुरुरूपेणापि परिमाणस्य प्रत्यक्षकारणतायाः क्रियाभेदस्य मानसकारणतायाश्च कल्पनेऽप्यनन्तातिरिक्तजीवान्तर्भावेणोक्तकारणतातोऽतीव लाघवम्। अथ मनो न पदार्थान्तरमपि तु पवनपरमाणुरेव तत्, इति भवदुक्तप्रकारेण परिमाणस्य प्रत्यक्षकारणताकल्पनेऽपि मनसो महत्त्वशून्यत्वेन स्पर्शवत्त्वेन च प्रोक्तपरिमाणरूपकारणविरहात्तद्गतसुखाद्यप्रत्यक्षापत्तिः। इति चेन्नः त्रुटौ द्रव्यस्य विश्रामात् व्यणुकादेरलीकता। प्रत्यक्षे षड्विधे तस्मात् परिमाणं न कारणम् // 13 // अयमाशयः- त्रुटिपर्य्यन्तानामेव मनोभिन्नाऽविभुद्रव्यत्वस्वीकारात्व्यणुकानां तदवयवपरमाणूनाञ्चालीकतैव। अतः प्रत्यक्षे परिमाणस्य कारणतैव नास्ति। परमाण्वादिसत्त्व एव तत्प्रत्यक्षवारणस्यैव महत्त्वत्वेन कारणताकल्पनप्रयोजनत्वात्। नच प्रत्यक्षविषयद्रव्यं सावयवं विभुत्वाऽन्यमहत्त्ववत्वात् घटपटादिवदित्यनुमानेन पक्षीभूतत्रुटीनामवयवाः साधनीयाः, त एव चातीन्द्रिया व्यणुकसंज्ञकाः। ततः प्रत्यक्षविषयस्यावयवाःसावयवा:महदवयवत्वात् कपालतन्त्वादिवत् इत्यनुमानेन व्यणुकानामप्यवयवाः साध्येरन्। त एव परमाणुनामकाः। एवञ्चानुमानसिद्धपरमाण्वादीनां प्रत्यक्षवारणार्थं महत्त्वत्वेन कारणताकल्पनावश्यकतया मनसां सुखादिमत्वे तेषां परमाणुरूपत्वेन तदीयसुखादीनामप्रत्यक्षापत्तिरिति वाच्यम्, प्रत्यक्षविषयद्रव्यं महत्त्वशून्यासमवेतं जात्यन्यत्वे सति बाह्यप्रत्यक्षविषयत्वात् घटपटादितदीयगुणपवनस्पर्शशब्दादिवदित्याद्यनुमानसाम्राज्येन त्रुटीनां महत्त्वशून्यासमवेतत्वसिद्धावर्थत एव व्यणुकपरमाण्वसिद्धेः। न चैवमपीदृशानुमानेन