________________ सौगतसिद्धान्तसारसंग्रहात् _159 चरितसहस्रभेदभिन्नस्य सत्त्वधातोर्यथाशयानुवर्तकैरशेषसत्त्वधातूत्तारणाक्षिप्तप्रतिज्ञासंपादनतत्परैः प्रज्ञोपायमहाकरुणासंभारपुरःसरैर्निरुपमैरेकजगद्वन्धुभिर्निरवशेषक्लेशमहाव्याधिचिकित्सकैर्महावैद्यराजभूतैर्लीनमध्योत्कृष्टविनेयजनानुजिघृक्षया हीनानां विनेयानामकुशलकर्मकारिणामकुशलादि निवर्तयितुं बुद्धैर्भगवद्भिः क्वचिदात्मेत्यपि प्रज्ञपितं लोके व्यवस्थापितम्। अहेतुवादप्रतिषेधोपपत्तिश्च कर्मकारकपरीक्षातः, नाप्यहेतुतः इत्यतः, मध्यमकावताराच्च विस्तारेण वेदितव्येति तत्प्रतिषेधार्थं नेह पुनर्यत्न आस्थीयते। ये तु सद्भूतात्मदृष्टिकठिनातिदीर्घशिथिलमहासूत्रबद्धा विहंगमा इव सुदूरमपि गताः कुशलकर्मकारिणोऽकुशलकर्मपथव्यावृता अपि न शक्नुवन्ति वेधातुकभवोपपत्तिमतिवाह्य शिवमजरममरणं निर्वाणपुरमभिगन्तुम्, तेषां मध्यानां विनेयानां सत्कायदर्शनाभिनिवेशशिथिलीकरणाय निर्वाणाभिलाषसंजननार्थं बुद्धैर्भगवद्भिर्विनेयजनानुग्रहचिकीर्षुभिरनात्मेत्यपि देशितम्। ये तु पूर्वाभ्यासविशेषानुगतगम्भीरधर्माधर्मोपलब्धबीजपरिपाकाः प्रत्यासन्नवर्तिनि निर्वाणे तेषामुत्कृष्टानां विनेयानां विगतात्मस्नेहानां परमगम्भीरमौनीन्द्रप्रवचनार्थतत्त्वावगाहनसमर्थानामधिमुक्तिविशेषमवधार्य ___ बुद्धरात्मा न चानात्मा कश्चिदित्यपि देशितम् // यथैव हि आत्मदर्शनमतत्त्वम्, एवं तत्प्रतिपक्षभूतमपि अनात्मदर्शनं नैव तत्त्वमिति। एवं नास्त्यात्मा कश्चित्, न चाप्यनात्मा कश्चिदस्तीति देशितम्। ___ महाकरुणोपायमहामेघपटलनिरन्तरावच्छादिताकाशधातुपर्यन्तदिङ्मण्डलानां रागादिक्लेशगणसमुदाचारातितीक्ष्णतरादित्यमण्डलोपतापितजगजातिजरामरणदुःखदहनसंतापोपशमतत्पराणां सतताविरतयथानुरूपचरितप्रतिपक्षसद्धर्मदेशनामृतधारापातैः यथानुरूपविनेयजनकुशलमूलशस्यौषधिफलफुल्ललतोत्पन्नातिवृद्ध्यनुजिघृक्षूणां सद्धर्मामृतमहावर्षवर्षिणां सम्यक्संबुद्धमहानागानामत्राणामलौकिकत्राणामनाथनाथानां सकललोकनाथानामेतत् तत्सद्धर्मामृतं सकलत्रैधातुकभवदुःखक्षयस्वभावं यथोपवर्णितेन न्यायेन एकत्वान्यत्वरहितं शाश्वतोच्छेदवादविगतं च विज्ञेयम्। एतद्धर्मतत्त्वामृतप्रतिपन्नानां श्रावकाणां श्रुतचिन्ताभावानाक्रमात् प्रवर्तमानानां शीलसमाधिप्रज्ञात्मकस्कन्धत्रयामृतरसस्य उपयोगानियतमेव जरामरणक्षयस्वभावनिर्वाणाधिगमो भवति।अथापिकथंचिदिह