SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ 144 गद्यसंग्रहः गमनसम्भवादन्ते स्फुटप्रतिभासतया,प्रमाणप्रतीतार्थग्राहितया च प्रत्यक्षतामापद्यत इति कथं नैरात्म्यदर्शनोदयासम्भवः। __ अपिच-यथाऽन्धकारपरिगते देशे कालान्तरेण प्रकाशोदयावकाशसम्भवस्तथा, इहापि किं न सम्भाव्यते। न चाप्येवं शक्यं वक्तुम्- सैव तादृशी भावना न कस्यचित् सम्भवति, या तथा भूतप्रत्यक्षज्ञानफला भवेदिति, तादृशी भावना न कस्यचित् सम्भवति, या तथा भूतप्रत्यक्षज्ञानफलाभवदिति, यतोऽसम्भवे कारणं वचनीयम्। तथाहि भावनायामप्रयोगे सर्वेषामेवानर्थित्वं वा कारणं भवेत्, प्रेक्षावतः प्रवृत्तेरर्थितया व्याप्तत्वात्? सत्यप्यर्थित्वे प्रहेयस्वरूपापरिज्ञानाद्वा न प्रवर्त्तते प्रेक्षावान्, अनितिस्वरूपस्य दोषस्य हातुमशक्यत्वात्? सत्यपि तत्स्वरूपज्ञाने नित्यत्वं वा दोषाणां पश्यंस्तत्प्रहाणाय न यत्नमारभते, नित्यस्य प्रहाणासम्भवात्? असत्यपि वा नित्यत्वे निर्हेतुकत्वमेषामवगम्य निवर्त्तते, स्वतन्त्रस्यासम्भवदुच्छेदत्वात्? सत्यपिवा कारणवत्त्वे तत्कारणस्वरूपानिश्चयादपि नाद्रियते भावनायाम्, अविज्ञातनिदानस्य व्याधेरिव प्रहातुमशक्यत्वात् भवतु वा तत्कारणपरिज्ञानम्, किं तत्कारणं नित्यमवगम्य नोत्सहते तत्प्रहाणाय प्रेक्षापूर्वकारी, अविकलकारणस्य प्रतिबद्धमशक्तेः? अनित्यत्वेऽपि वा तत्कारणस्य दोषाणां प्राणिधर्मतामवेत्य न प्रयतते, स्वभावस्य हातुमशक्यत्वात्? अस्वभावत्वेवादोषाणां क्षयोपायासम्भवान् निवर्त्तते, नापायविकलस्योपेयसम्प्राप्तिरस्ति? एतत्त्वेऽपि चोपायस्य तदपरिज्ञानादसम्भवत्तदनुष्ठानो भवेत्, अपरिज्ञातस्वरूपस्यानुष्ठानासम्भवात्? परिज्ञानेऽपि वा लङ्घनादिव व्यवस्थितोत्कर्षतया जन्मान्तरासम्भवेन वा भावनाया अत्यन्तप्रकर्षमसम्भावयन्नाभियोगवान् भवति? भवतु वाऽत्यन्तप्रकर्षगमनमसम्भवात् प्रतिपक्षोदयेन दोषाणां क्षयः, तथापि ताम्रादिकाठिन्यवत् पुनरपि दोषोदयं सम्भावयन्नाभियोगमारभत इति? तत्र न तावदनर्थित्वं सिद्धम् / तथाहि-येतावज्जात्यादिदु:खोत्पीडितमानसाः संसारादुत्त्रस्तमनसस्तदुपशममात्मनः प्रार्थयन्ते, तेषां श्रावकादिबोधनियतानां संसाराद् भयमेव नैरात्म्यभावनार्थित्वनिमित्तम्। ये तु गोत्रविशेषात् प्रकृत्यैव परहितकरणैकाभिरामाः संस्कारादिदुःखतात्रितयपरिपीडितं जगदवेक्ष्य कृपापरतन्त्रतया तदुःखदुःखिनःस्वात्मनि व्यपेक्षामपास्य सकलानेव संसारिण आत्मत्वेनाभ्युपगतास्तत्परित्राणाय प्रणिदधते, तेषां करुणैव भावना प्रवृत्तिनिमित्तम्,
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy