SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 131 भूदिति पर्यायैकान्तादपि क्रमाक्रमयोर्व्यापकयोर्निवृत्त्यैव व्याप्याऽर्थक्रियापि व्यावर्तते। तद्यावृत्तौ च सत्त्वमपि व्यापकानुपलब्धिबलेनैव निवर्तत इत्यसन् पर्यायैकान्तोऽपि। 129- काणादास्तु द्रव्यपर्यायावुभावप्युपागमन् पृथिव्यादीनि गुणाद्याधाररूपाणि द्रव्याणि, गुणादयस्त्वाधेयत्वात्पर्यायाः। ते च केचित् क्षणिकाः, केचिद्यावद्र्व्यभाविनः, केचिन्नित्या इति केवलमितरेतरविनिलुंठितधमिधर्माभ्युपगमान्न समीचीनविषयवादिनः। तथाहि- यदि द्रव्यादत्यन्तविलक्षणं सत्त्वं तदा द्रव्यमसदेव भवेत्।सत्तायोगात् सत्त्वमस्त्येवेति चेत्, असतां सत्तायोगेऽपि तर्हि किं शिखण्डिना सत्तायोगेन? सत्तायोगात् प्राक्भावो न सन्नाप्यसन्, सत्तासम्बन्धात्तु सन्निति चेत्, वाङ्मात्रमेतत्, सदसद्विलक्षणस्य प्रकारान्तरस्यासम्भवात्। अपि च पदार्थः सत्ता योगः इति न त्रितयं चकास्ति। पदार्थसत्तयोश्च योगो यदि तादात्म्यम्, तदनभ्युपगमबाधितम्। अतएव न संयोगः, समवायस्त्वनाश्रित इति सर्वं सर्वेण सम्बनीयान्न वा किञ्चित् केनचित्। एवं द्रव्यगुणकर्मणां द्रव्यत्वादिभिः, द्रव्यस्य द्रव्यगुणकर्मसामान्यविशेषैः, पृथिव्यप्तेजोवायूनां पृथिवीत्वादिभिः, आकाशादीनां च द्रव्याणां स्वगुणैर्योगे यथायोगं सर्वमभिधानीयम्, एकान्तभिन्नानां केनचित् कथञ्चित् सम्बन्धायोगात् इत्यौलूक्यपक्षेऽपि विषयव्यवस्था दुःस्था / ___ 130- ननु द्रव्यपर्यायात्मकत्वेऽपि वस्नुनस्तदवस्थमेव दौस्थ्यम्, तथाहिद्रव्यपर्याययोरैकान्तिकभेदाभेदपरिहारेण कथञ्चिद्भेदाभेदवादःस्याद्वादिभिरुपेयते, न चासौ युक्तो विरोधादिदोषात्-विधिप्रतिषेधरूपयोरेकत्र वस्तुन्यसम्भवानीलानीलवत्? / / 1 / / अथ केनचिद्रूपेण भेदः केनचिदभेदः, एवं सति भेदस्यान्यदधिकरणमभेदस्य चान्यदिति वैयधिकरण्यम् // 2 // यं चात्मानं पुरोधाय भेदो यं चाश्रित्याभेदस्तावप्यात्मानौ भिन्नाभिन्नावन्यथैकान्तवादप्रसक्तिस्तथा च सत्यनवस्था // 3 // येन च रूपेण भेदस्तेन भेदश्चाभेदश्च येन चाभेदस्तेनाप्यभेदश्च भेदश्चेति सङ्करः // 4 // येन रूपेण भेदस्तेनाभेदो येनाभेदस्तेन भेद इति व्यतिकरः // 5 // भेदाभेदात्मकत्वे च वस्तुनो विविक्तेनाकारेण निश्चेतुमशक्तेः संशयः // 6 // ततश्चाप्रतिपत्तिः // 7 // इति न विषयव्यवस्था // 8 // नैवम्,
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy