________________ मीमांसा-शाबर-भाष्यात् 125 व्रीहिसाधनत्व-विज्ञानस्याऽप्यव्यामोहाद् यवश्रुतिर्नोपपद्यते। सत्यं नोपपद्यते, यद्यप्रत्यक्षा स्यात्। प्रत्यक्षा त्वेषा। न हि प्रत्यक्षमनुपपन्नं नामास्ति। द्वयोस्तु श्रुत्योर्भावाद् द्वे ह्येते वाक्ये। तत्रैकेन केवलयवसाधनता गम्यते, एकेन केवल व्रीहिसाधनता। न च वाक्येनावगतोऽर्थोऽपनूयते। तस्माद् व्रीहियवयोरुपपन्नो विकल्पः, बृहद्रथन्तरयोश्च। तस्मादुक्तम्-श्रुतिविरुद्धा स्मृतिरप्रमाणमिति।अतश्च सर्ववेष्टनादि नादरणीयम् // 3 // हेतुदर्शनाच्च // 4 // (उ०) // लोभाद्वास आदित्समाना औदुम्बरी कृत्स्नांवेष्टितवन्त:केचित्।तत् स्मृतेर्बीजम्। बुभुक्षमाणाः केचित् क्रीतराजकस्य भोजनमाचरितवन्तः। अपुंस्त्वं प्रच्छादयन्तश्चाष्टाचत्वारिशद्वर्षाणि वेदब्रह्मचर्यं चरितवन्तः। तत एषा स्मृतिरित्यवगम्यते।। अपूर्वमाख्यातपद-प्रतिपाद्यम् तत्र प्रथमं तावदिदं चिन्त्यते-प्रथमाध्याये इदमुक्तम्-चोदनालक्षणोऽर्थो धर्मः (1 / 1 / 2) / चोदना च क्रियाया अभिधायकं वाक्यम्। वाक्ये च पदानामाः / तत्र किं पदेन पदेन धर्म उत सर्वैरेक एवेति? किं तावत् प्राप्तम्? प्रतिपदं धर्मः, इत्येवं प्राप्त उच्यते, यदा एकस्मादपूर्वं तदाऽन्यत् तदर्थं भविष्यति। एवमल्पीयस्यदृष्टानुमानप्रसंगकल्पना भविष्यति। तस्मादेकमपूर्वम्। यदा एकं तदा सन्देहः-किं भावशब्देभ्यः, उत द्रव्यगुणशब्देभ्य इति? कः पुनर्भावः, के च ते पुनर्भावशब्दा इति? यजति-ददाति जुहोतीत्येवमादयः। ननु-यागदानहोमशब्दा एते, न भावशब्दाः नैतदेवम्। यागादि शब्दाश्चैते भावशब्दाश्च। यज्याद्यर्थश्चातोऽवगम्यते, भावयेदिति च। तथा यजेत, यथा किञ्चिद् भवतीति। तेनैते भावशब्दाः। द्रव्यगुणशब्देभ्यो द्रव्यगुणप्रत्ययः, न भावनायाः। अतस्ते न भावशब्दा इति। किं तावत् प्राप्तम्? अविशेषेणेति। तत उच्यतेभावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेत, एष ह्यर्थो विधीयते // 1 // भावार्थाः कर्मशब्दाः, तेभ्यः क्रिया प्रतीयेत, 'यजेत' इत्येवमादिभ्यः। कुतः? भावार्थत्वादेवाय आहुः-'किमपि भावयेद्' इति, ते स्वर्गकामपदसम्बन्धात्