________________ 86 गद्यसंग्रहः एवं हि महाजनप्रपरिग्रहस्योपप्लवसम्भवे वेदा अपि गतानुगतिकतामेव लोकैः परिगृह्यन्ते इति न वेदाः प्रमाणं स्युः। तथा च वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः। एतमेव च कालक्रमभाविनमनाश्वासमाशङ्कमानैर्महर्षिभिः प्रतिविहितमतेनोक्तदोषोऽपि। न चायमुच्छेदो ज्ञानक्रमेण येन श्लाध्य:स्यात् अपितु प्रमादमदमानालस्यनास्तिक्यपरिपाकक्रमेण / ततश्चोच्छेदानन्तरं पुनः प्रवाहः, तदनन्तरञ्च पुनरुच्छेद इति सारस्वतमिव स्रोतः / अन्यथाकृतहानप्रसङ्गात् / तथा भाविप्रवाहवद्भवन्नप्ययमुच्छेदपूर्वकं इत्यनुमीयते / स्मरति च भगवान् व्यासो गीतासु भगवद्वचनम् यदा यदा हि धर्मस्य ग्लानिर्भवति भारत / अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् // परित्राणाय साधूनां विनाशाय च दुष्कृताम् / धर्मसंस्थापनार्थाय सम्भवामि युगे युगे // इति कः पुनरयं महाजनपरिग्रहः ? हेतुदर्शनशून्यैर्ग्रहणधारणार्थानुष्ठानादिः / स ह्यत्र न स्याद् ऋते निमित्तम् / न ह्यत्रालस्यादिनिमित्तं, दुःखमयकर्मप्रधानत्वात्। नाप्यन्यत्र सिद्धप्रामाण्येऽभ्युपायेऽनधिकारेणास्मिन्नन्यगतिकतयाऽनुप्रवेशः / परैः पूज्यानामप्यऽत्राप्रवेशात् / नापि भक्ष्यपेयाद्यद्वैतरागः, तद्विभागव्यवस्थापरत्वात् / नापि कुतर्काभ्यासाहितव्यामोहः, आकुमारं प्रवृत्तेः / नापि सम्भवद्विप्रलम्भपाषण्डसंसर्गः, पित्रादिक्रमेण प्रवर्त्तनात् / नाऽपि योगाभ्यासाभिमानेनाव्यग्रताभिसन्धिः, प्राथमिकस्य कर्मकाण्डे सुतरां व्यग्रत्वात् / नापि जीविका, प्रागुक्तेन न्यायेन दृष्टफलाभावात् / नापि कुहकवञ्चना, प्रकृते तदसम्भवात् / सम्भवन्ति चैते हेतवो बौद्धाद्यागमपरिग्रहे / तथाहि / भूयस्तत्र कर्मलाघवमित्यलसाः।इत:पतितानामप्यनुप्रवेश इत्यनन्यमतिकाः। भक्ष्याद्यनियम, इति रागिणः स्वेच्छया परिग्रह इति कुतर्काऽभ्यासिनः। पित्रादिक्रमाभावात् प्रवृत्तिरिति पाषण्डसंसर्गिणः। उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते, इत्यादिश्रवणादव्यग्रताऽभिमानिनः। सप्तघटिकाभोजनादिसिद्धर्जीविकेत्ययोग्याः।आदित्यस्तम्भनंपाषाणपाटनं