________________ अध्याय-८ // 8 // मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः॥१॥ सकषायत्वान्जीवः कर्मणो योग्यान् पुद्गलानादत्ते // 2 // स बन्धः // 3 // प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः // 4 // आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायाः // 5 // पश्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशद्विपञ्चभेदा य धिकेवलाना निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचला. स्त्यानगृद्धिवेदनीयानि च // 8 // सदसवेद्ये // 9 // दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यत्तवमिथ्यात्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्याना हास्यरत्यरतिशोकमयजुगुप्सास्त्रीपुंनपुंसकवेदाः॥१०॥ नारकतैर्यग्योनमानुषदैवानि // 11 // गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थानसंहननस्पर्शरस