________________ 13: लब्धिप्रत्ययं च // 48 // शुभं विशुद्धमव्याघाति चाहारक चतुर्दशपूर्वधरस्यैव // 49 // नारकसम्मूर्छिनो क चरमदेहोत्तमपुरुपासङ्ख्येयवर्षायुषोऽनपवायुषः // 52 // इति द्वितीयोऽध्यायः // 2 // तृतीयोऽध्यायः / रत्नशर्करावालुकापङ्कधूमतमोमहा तमःप्रभाभूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः पृथुतराः तरलेश्यापरिणामदेहवेदनाविक्रियाः // 3 // परस्परोदीरितदुःखा. // 4 // सक्लिष्टसुरोदीरितदुःखाश्च प्राक. चतुर्थ्याः // 5 // तेष्वेकत्रि-सप्त-दश-सप्तदश - द्वाविंशति - त्रयस्त्रिंशत्सागरोपमाः सत्त्वानां परा स्थितिः // 6 // जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः // 7 // // 8 // तन्मध्ये मेरुनाभिवृत्तो योजनशतसहस्र