________________
श्री नमस्कारमंगलं
(प्राचीनार्धमागध्यनुसारेण) (पाले गुहा अभिलेख, प्रायः ई०पू० ५०; कुमारगिरि, खारवेल अभिलेख, प्रायः ई०पू० ५०-२५ वा ई०पू० २०-ई० २०; मथुरा अभिलेख, प्रायः कुषाणकाल; व्याख्याप्रज्ञप्तिसूत्र, कुषाणकाल; ई० २-३ शती तथा आवश्यकचूणि प्रायः ई० स० ६००-६५० अनुसारेण पाठः)
नमो अरहंतानं नमो सव्वसिद्धानं नमो आयरियानं नमो उवज्झायानं नमो सव्वसाधून
(२) श्री मंगलपाठः (प्राचीनार्धमागध्यनुसारेण)
(प्राय ईस्वीसनस्यारम्भः) अरहंता मंगलं सिद्धा मंगलं साधू मंगलं केवलिपन्नत्तो धम्मो मंगलं ॥ अरहंता लोगुत्तमा सिद्धा लोगुत्तमा साधू लोगुत्तमा केवलिपन्नत्तो धम्मो लोगुत्तमो ॥ अरहंते सरणं पवज्जामि सिद्धे सरणं पवज्जामि साधू सरणं पवज्जामि केवलिपन्नत्तं धम्म सरणं पवज्जामि ॥