________________
(९) श्रीपउमचरिय-अंतर्गता नन्दीश्वरद्वीपे रावणोक्तजिनशान्तिनाथस्तुतिः
(प्रायः ईस्वी दशम शताब्द्याः पूर्वार्धम्)
(............... छन्दः )
लग्गु थुणेहुँ पयत्थ-विचित्तं । णाय-णराण सुराण विचित्तं ॥१॥ मोक्खपुरी-परिपालिय-गत्तं । सन्ति-जिणं ससि-णिम्मल-वत्तं ॥ २ ॥ सोम-सुहं परिपुण्ण-पवित्तं । जस्स चिरं चरियं सु-पवित्तं ॥ ३ ॥ सिद्धि वहू-मुह-दसण-पत्तं । सील-गुणव्वय-सञ्जम-पत्तं ॥ ४ ॥ भावलयामर-चामर-छत्तं । दुन्दुहि-दिव्व-झुणी-पह-वत्तं ॥ ५ ॥ जस्स भवाहि-उलेसु खगत्तं । अट्ठ-सयं चिय लक्खण-गत्तं ॥ ६ ॥ चन्द-दिवायर-सण्णिह-छत्तं । चारु-असोय-महद्रुम-छत्तं ॥ ७ ॥ दण्डिय जेण मणिन्दिय-छत्तं । णोमि जिणोत्तममम्बुज-णेत्तं ॥ ८ ॥
(दोधकं) परं परमपारं । सिवं सयल-सारं ॥ ९ ॥ जरा-मरण-णासं । जय स्सिरि-णिवासं ॥ १० ॥ णिराहरण-सोहं । सुरासुर-विवोहं ॥ ११ ॥ अयाणिय-पमाणं । गुरुं णिरुवमाणं ॥ १२ ॥ महा-कलुण-भावं । दिसायड-सहावं ॥ १३ ॥ णिराउह-करग्गं । विणासिय-कुमग्गं ॥ १४ ॥ हरं हुयवहं वा । हरिं चउमुहं वा ॥ १५ ॥ ससिं दिणयरं वा । पुरन्दर-वरं वा ॥ १६ ॥ महापाव-भीरु पि एक्कल-वीरं । कला-भाय-हीणं पि मेरूहि धीरं ॥ १७ ॥ विमुत्तं पि मुत्तावली-सण्णिकासं । विणिग्गन्थ-मग्गं पि गन्थावयासं ॥ १८ ॥ महा-वीयरायं पि सीहासणत्थं । अ-भूभङ्गरत्थं पि णट्ठारि-सत्थं ॥ १९ ॥ समाणङ्गधम्मं पि देवाहिदेवं । जिईसा-विहीणं पि सव्बूढ-सेवं ॥ २० ॥ अणायप्पमाणं पि सव्व-प्पसिद्धं । अणन्तं पि सन्तं अणेयत्त-विद्धं ॥ २१ ॥