________________
६२
न चाम्भोधिराप्लावयेद् भूतधात्रीं समाश्वासयत्येव कालेऽम्बुवाहः
यदुद्भूतसद्धर्मसाम्राज्यवश्यः
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २० ॥
बृहद् - निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
न तिर्यग् ज्वलत्येव यद् ज्वालजिह्वो
यदूर्ध्वं न वाति प्रचण्डो नभस्वान् । स जागर्ति यर्द्धमराजप्रतापः
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २१ ॥
इमौ पुष्पदन्तौ जगत्यत्र विश्वो
पकाराय दिष्ट्योदयेते वहन्तौ । उरीकृत्य यत् तुर्यलोकोत्तमाज्ञां
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २२ ॥
अवत्येव पातालजम्बालपातात्
विधायापि सर्वज्ञलक्ष्मीनिवासान् । यदाज्ञा विधित्साश्रिताऽनङ्गभाजः
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २३ ॥
सुपर्वद्रुचिन्तामणीकामधेनु
प्रभावा नृणां नैव दूरे भवन्ति । चतुर्थे यदुत्थे शिवे भक्तिभाजां
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २४ ॥ कलिव्यालवह्निग्रहव्याधिचौर
व्यथावारणव्याघ्रवीथ्यादिविघ्नाः ।
यदाज्ञाजुषां युग्मिनां जातु न स्युः
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २५ ॥
अबन्धस्तथैकः स्थितो वाऽक्षयी वा
ऽप्यसद् वा मतो यैर्जडैः सर्वथाऽऽत्मा । न तेषां विमूढात्मनां गोचरो यः
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २६ ॥