________________
(१६) श्रीचउपन्नमहापुरिसचरिय इत्यत्रागता 'श्रीनेमिनिर्वाणे सुरगणकथिता स्तुति: '
(वि० सं० ९१५ / ई० स० ८५९)
(गाथाछन्दः)
जय पणमंतसुराऽसुरणरिंदमणिमउलिलालियंघिजुय ! । भवसयसंगलियाणेयकम्ममाहप्पणिद्दलण ! ॥ १ ॥
जय जम्म-मरणकारणमुसुमूरण ! जणियजणमणाणंद ! । संसाराडइणिवडन्ततिहुयणुद्धरणकयचित्त ॥ २ ॥
! ।
जय मयणधणुगुणुम्मुक्ककुसुमसरणियरपडिहयप्पसर विविहाय-हेउसंपायभंगपडिभग्गकुमयमय ! ॥ ३ ॥ जय विविहपंथपत्थारिभरियभुवणम्मि मूढमग्गाण ! | काऊण दयं सम्मग्गदेसओ तं सि भवियाण ॥ ४ ॥ जय णिययविसयपसरंतदुद्धरिंदियविवक्खकयभंग ! | विसमपरीसहणिद्दलियदुसहदढदप्पमाहप्प ! ॥ ५ ॥
जय जणियसंथवेण वि हिययम्मिं णकयपहरिसप्पसर ! । णय कयतालणवित्थरियमच्छरुच्छाहदुपेच्छ ! ॥ ६ ॥ जय णाण- दंसणालोयकलियकिरियाकलावविण्णास ! । भवभमणकारणुद्दलणलद्धसासयसुहावास ! ॥ ७ ॥ इय रिट्ठमि ! कम्मट्ठदुट्ठणिट्ठवणणिट्ठर ! जिणिंद । होज्जह बोहिलाभो पुणो वि तुह पयपसाएण ॥ ८ ॥ भवजलहिजलुत्तारणकारण ! सत्ताण दुहसयत्ताण ! | ताणं कुणसु विकम्मय ! कम्ममहापंकखुत्ताण ! ॥ ९ ॥ दुर्द्विदियमुसुमूरण ! मूरण ! घणकम्मसेलगहणाण । चउविहकसायसोसय ! सम्मं गुणगारवग्घविय ! ॥ १० ॥
सयलसुराऽसुरसम्मय ! मयवज्जिय ! जियपरीसह - कसाय ! । मयणमहाभडभंजय ! जयगुरु ! जय जयहि जोईस ! ॥ ११ ॥