________________
८. श्रीजटासिंहनन्दीकृतं श्रीवरांगचरितांतर्गतं 'श्रीजिनस्तुत्यष्टकम्'
९.
सम्भवतः श्रीजटासिंहनन्दीकृता 'श्रीत्रिस्तुतिः '
१०. सम्भवतः श्रीजटासिंहनन्दीकृता 'श्रीजिनेन्द्रस्तुति: '
१२.
११. सम्भवतः श्रीजटासिंहनन्दीविरचिता 'श्रीअर्हत्स्वरूपस्तुतिः ' सम्भवतः श्रीजटासिंहनन्दीविरचिता 'श्रीसिद्धगुणस्तुति: ' १३. संभवत: श्रीजटासिंहनन्दीकृता 'श्रीआचार्यगुणस्तुतिः' १४. संभवतः श्रीजटासिंहनन्दीप्रणीता 'श्री श्रमणमुनिगुणस्तुतिः'
१५. संभवतः पूज्यपाददेवनन्दीकारिता 'श्रीचारित्रगुणस्तुतिः ' सम्भवत: श्रीजटासिंहनन्दीकृतं 'श्रीशांतिजिनाष्टकम्'
१६.
१७. सम्भवतः श्रीजटासिंहनन्दीकृतः 'श्रीवीरपञ्चकल्याणकस्तवः' सम्भवतः श्रीजटासिंहनन्दीप्रणीता 'श्री अर्हद्विभूतिस्तवः ' सम्भवतः श्रीजटासिहनन्दीकृता 'श्रीनन्दीश्वरसद्वीपसमेता श्रीत्रिभुवनस्थितशाश्वत्-जिनप्रतिमास्तुतिः '
सम्भवतः श्रीजटासिंहनन्दीकारिता 'श्रीजिननिर्वाणभूमिस्तुतिः '
१८.
ܬ
१९.
२०.
२१. पूज्यपाददेवनन्दीकृता 'श्रीनिर्वाणभूमिस्तुति:'
२२. श्रीरविषेणाचार्यकृतश्रीपद्मचरितान्तर्गतम् 'श्रीचतुर्विंशतिजिनमङ्गलम्'
२३. अज्ञातदाक्षिणात्यकर्तृविरचिता 'श्रीपञ्चपरमेष्ठिस्तुतिः '
२४. अज्ञातदाक्षिणात्यकविकृता पञ्चकरूपेण 'श्रीशान्तिजिनस्तुतिः '
२५. भट्ट-अकलङ्कदेवकृतं 'श्रीस्वरूपसंबोधनस्तोत्रम्'
२६. महाकवि धनंजयकृतं 'श्री विषापहरस्तोत्रम् '
२७. श्रीमद्- हरिभद्रसूरिविरचिता 'संसारदावास्तुतिः ' २८. श्रीमद्- हरिभद्रसूरिविरचितं 'श्रीजिनसाधारण - स्तवनम्'
२९. श्रीमद्- हरिभद्रसूरिकृतमष्टकप्रकरणान्तर्गतं ' श्रीमहादेवाष्टकम्' ३०. श्रीमद्-भद्रकीर्त्तिसूरिप्रणीता 'श्री अरिष्टनेमिजिनस्तुतिः'
३१. श्रीमद्-भद्रकीर्त्तिविरचिता 'श्रीमथुरास्तूपसमीपस्तुतिः’ ३२. श्रीमद्-भद्रकीर्तिसूरिविरचिता 'श्रीशान्तिदेवतासमेता जिनस्तुतिः ' ३३. श्रीभद्रकीर्तिसूरिभिर्विरचितं ‘श्रीशारदास्तोत्रम्’
૧૧
१००
१०२
१०३
१०४
१०५
१०७
१०८
१०९
१११
११३
११५
११७
१२०
१२१
१२३
१२५
१२६
१२७
१२९
१३५
१३६
१३७
१३८
१३९
१४१
१४३