SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे भाषानुवादसहिते त्रयोदशमध्ययने प्रस्तावना श्रीयाथातथ्याध्ययनम् अत्र च भावतथ्येनाधिकारः यदिवा भावतथ्यं प्रशस्ताप्रशस्त भेदाद्विधा, तदिह प्रशस्तेनाधिकारं दर्शयितुमाह- 'यथा' येन प्रकारेण यथा पद्धत्त्या सूत्रं व्यवस्थितं 'तथा' तेनैव प्रकारेण 'अर्थो' व्याख्येयोऽनुष्ठेयश्च एतद्दर्शयति- 'चरणम्' आचरणमनुष्ठातव्यं, यदिवा सिद्धान्तसूत्रस्य चारित्रमेवाचरणम् अतो यथा सूत्रं तथा चारित्रमेतदेव चानुष्ठेयमेतच्च याथातथ्यमिति ज्ञातव्यं । पूर्वार्धस्यैव भावार्थं गाथापश्चार्धेन दर्शयितुमाह- यद्वस्तुजातं 'प्रकृतं' प्रस्तुतं यमर्थमधिकृत्य सूत्रमकारि तस्मिन्नर्थे 'सति' विद्यमाने यथावद्व्याख्यायमाने संसारोत्तारणकारणत्वेन प्रशस्यमाने वा याथातथ्यमिति भवति, विवक्षिते त्वर्थे 'असति' अविद्यमाने संसारकारणत्वेन वा जुगुप्सायां सत्यां सम्यगननुष्ठीयमाने वा याथातथ्यं न भवति, इदमुक्तं भवति - यदि ( यथा) सूचं येन प्रकारेण व्यवस्थितं तथैवार्थो यदि भवति व्याख्यायतेऽनुष्ठीयते च संसारनिस्तरणसमर्थश्च भवति ततो याथातथ्यमिति भवति, असति त्वर्थेऽक्रियमाणे च संसारकारणत्वेन जुगुप्सिते वा न भवति याथातथ्यमिति गाथातात्पर्यार्थः । एतदेव दृष्टान्तगर्भं दर्शयितुमाह- आचार्याः - सुधर्मस्वामि- जम्बूनामप्रभवार्यरक्षिताद्यास्तेषां प्रणालिका - पारम्पर्यं तेनागतं यद्व्याख्यानं -सूत्राभिप्रायः, तद्यथा-व्यवहारनयाभिप्रायेण क्रियमाणमपि कृतं भवति, यस्तु कुतर्कदर्पाध्मातमानसो मिथ्यात्वोपहतदृष्टितया 'छेकबुद्धया' निपुणबुद्धया कुशाग्रीय-शेमुषीकोऽहमितिकृत्वा 'कोपयति' दूषयति- अन्यथा तमर्थं सर्वज्ञप्रणीतमपि व्याचष्टे - कृतं कृतमित्येवं ब्रूयात्, वक्ति च न हि मृत्पिण्डक्रियाकाल एव घटो निष्पद्यते, कर्मगुणव्यपदेशानामनुपलब्धेः, स एवं 'छेकवादी' निपुणोऽहमित्येवंवादी पण्डिताभिमानी 'जमालिनाशं' जमालिनिह्नववत् सर्वज्ञमतविकोपको 'विनङ्क्षयति' अरहट्टघटीयन्त्रन्यायेन संसारचक्रवाले बम्भ्रमिष्यतीति, न चासौ जानाति वराको यथा अयं लोको घटार्थाः क्रिया मृत्खननाद्या घट एवोपचरति, (तत्त्वतः ) तासां च क्रियाणां क्रियाकालनिष्ठाकालयोरेककालत्वात्, क्रियमाणमेव कृतं भवति, दृश्यते चायं व्यवहारो लोके, तद्यथा - अद्यैव देवदत्ते निर्गते कान्यकुब्जं देवदत्तो गत इति व्यपदेश:, (लोकोक्त्या) तथा दारुणि छिद्यमाने प्रस्थकोऽयं (इति) व्यपदेश इत्यादि । साम्प्रतमन्यथावादिनोऽपायदर्शनद्वारेणोपदेशं दातुकाम आह-यो हि दुर्गृहीतविद्यालवदर्पाध्मातः सर्वज्ञवचनैकदेशमप्यन्यथा व्याचष्टे स एवंभूतः सन् संयमतपस्सूद्यमं कुर्वाणोऽपि शारीरमानसानां दुःखानामसातोदयजनितानां मोक्षं-विनाशं न करोति आत्मगर्वाध्मातमानसो, यत एवं तस्मादात्मोत्कर्षः - अहमेव सिद्धान्तार्थवेदी नापर: कश्चित् मत्तुल्यो ऽस्तीत्येवंरूपोऽभिमानो वर्जनीयः-त्याज्यो ‘यतिजनेन' साधुलोकेन, अपरोऽपि ज्ञानिना जात्यादिको मदो न विधेयः किं पुनर्ज्ञानमदः ?, तथा चोक्तम् "ज्ञानं मददर्पहरं माद्यति यस्तेन तस्य को वैद्यः ? | अगदो यस्य विषायति तस्य चिकित्सा कथं क्रियते ? //१//१२२-१२६//” गतो नामनिष्पन्नो निक्षेपः साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्तः अतः सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम् - टीकार्थ इस अध्ययन का नाम 'याथातथ्य' है । यथातथा शब्द से भाव प्रत्यय करके 'याथातथ्य' शब्द बनता है । नियुक्तिकार ने पहले आये हुए यथा शब्द को छोड़कर जो तथा शब्द का निक्षेप बताया है, इसका अभिप्राय यह है- यथा शब्द का प्रयोग अनुवाद में होता है । और तथा शब्द का प्रयोग विधेय अर्थ में होता है । जैसे कि - "यह कार्य्य जिस प्रकार कहा गया है वैसा ही आप करें ।" (यहाँ यथा शब्द अनुवाद में, तथा शब्द विधेय अर्थ में आया है) अनुवाद और विधेय में विधेय ही प्रधान होता है, इसलिए तथा शब्द का ही पहले निक्षेप किया है । अथवा जो याथातथ्य है, वही तथ्य है ( सत्य है), इसलिए वही कहा जाता है। जो वस्तु जैसी है, उसे वैसी ही कहना तथ्य है, यानी वस्तु के यथार्थ स्वभाव को तथ्य कहते हैं । उसके नाम आदि चार निक्षेप होते हैं, उनमें नाम और स्थापना सुगम हैं, अतः उन्हें छोड़कर गाथा के उत्तरार्ध के द्वारा तथ्य बतलाते हैं । सचित्त आदि पदार्थों का जिसका जैसा स्वभाव या स्वरूप है, उसे द्रव्य की प्रधानता के कारण 'द्रव्यतथ्य' कहते हैं । जैसे- जीव का लक्षण उपयोग है, पृथिवी का लक्षण काठिन्य है, जल का लक्षण द्रव है इत्यादि । अथवा जिस मनुष्य आदि का जैसा मार्दव आदि स्वभाव है तथा अचित्त गोशीर्षचन्दन और रत्न कम्बल आदि द्रव्यों में जिसका जैसा स्वभाव है, उसे द्रव्यतथ्य कहते हैं । जैसे कि ५४८ --
SR No.032700
Book TitleSutrakritanga Sutra Part 02
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy