SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे भाषानुवादसहिते प्रथमाध्ययने प्रथमोदेशके गाथा १८ परसमयवक्तव्यतायां बौद्धमताधिकारः ज्जनकत्वानुपपत्तेः नाऽप्यविनष्टः, उत्तरक्षणकाले पूर्वक्षणव्यापारसमावेशात्क्षणभङ्गभङ्गापत्तेः । पूर्वक्षणो विनश्यंस्तूत्तरक्षण मुत्पादयिष्यति तुलान्तयोर्नामोन्नामवदिति चेत् एवं तर्हि क्षणयोः स्पष्टैवैककालताऽऽश्रिता । तथाहि - याऽसौ विनश्यदवस्था, साऽवस्था तुरभिन्ना, उत्पादावस्थाऽप्युत्पित्सोः, ततश्च तयोर्विनाशोत्पादयोर्यौगपद्याभ्युपगमे तद्धर्मिणोरपि पूर्वोत्तरक्षणयोरेककालावस्थायित्वमिति । तद्धर्मताऽनभ्युपगमे च विनाशोत्पादयोरवस्तुत्वापत्तिरिति । यच्चोक्तम्- "जातिरेव हि भावानामि " त्यादि, तत्रेदमभिधीयते - यदि जातिरेव - उत्पत्तिरेव भावानां - पदार्थानामभावे हेतु:, ततोऽभावकारणस्य सन्निहितत्वेन विरोधेनाघ्रातत्वादुत्पत्त्यभावः । अथोत्पत्त्युत्तरकालं विनाशो भविष्यतीत्यभ्युपगम्यते, तथा सति उत्पत्तिक्रियाकाले तस्याऽभूतत्वात्पश्चाच्च भवन्ननन्तर एव भवति न भूयसा कालेनेति किमत्र नियामकम् ? विनाशहेत्वभाव इति चेत्, यत उक्तम्– “निर्हेतुत्वाद्विनाशस्य स्वभावादनुबन्धितेति'', एतदप्ययुक्तं यतो घटादीनां मुद्गरादिव्यापारानन्तरमेव विनाशो भवन् लक्ष्यते । ननु चोक्तमेवात्र तेन मुद्गरादिना घटादेः किं क्रियते ? इत्यादि, सत्यमुक्तं, इदमयुक्तं तूक्तं, तथा हि- अभाव इति प्रसज्यपर्युदासविकल्पद्वयेन योऽयं विकल्पितः, पक्षद्वयेऽपि च दोषः प्रदर्शितः सोऽदोष एव। यतः पर्य्युदासपक्षे कपालाख्यभावान्तरकरणे घटस्य च परिणामानित्यतया तद्रूपतापत्तेः कथं मुद्गरादेर्घटादीन् प्रत्यकिञ्चित्करत्वम् ? प्रसज्यप्रतिषेधस्तु भावं न करोतीति क्रियाप्रतिषेधात्मकोऽत्र नाश्रीयते, किं तर्हि ? प्रागभावप्रध्वंसाभावेतरेतरात्यन्ताभावानां चतुर्णां मध्ये प्रध्वंसाभाव एवेहाश्रीयते । तत्र च कारकाणां व्यापारो भवत्येव, यतोऽसौ वस्तुनः पर्य्यायोऽवस्थाविशेषो नाभावमात्रं, तस्य चावस्थाविशेषस्य भावरूपत्वात्पूर्वोपमर्देन च प्रवृत्तत्वाद्य एव कपालादेरुत्पादः स एव घटादेर्विनाश इति विनाशस्य सहेतुकत्वमवस्थितम् अपि च कादाचित्कत्वेन विनाशस्य सहेतुकत्वमवसेयमिति । पदार्थव्यवस्थार्थं चावश्यमभावचातुर्विध्यमाश्रयणीयम् । तदुक्तम् - “ कार्य्यद्रव्यमनादिः स्यात् प्रागभावस्य निह्नवे । प्रध्वंसस्य चाभावस्य प्रच्यवेऽनन्ततां व्रजेत् ? ||१||” "सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे" इत्यादि । तदेवं क्षणिकस्य विचाराक्षमत्वात्परिणामानित्यपक्ष एव ज्यायानिति । एवं च सत्यात्मा परिणामी ज्ञानाधारो भवान्तरयायी, भूतेभ्यः कथञ्चिदन्य एव शरीरेण सहान्योऽन्यानुवेधादनन्योऽपि, तथा सहेतुकोऽपि नारकतिर्यङ्मनुष्यामरभवोपादानकर्मणा तथा तथा विक्रियमाणत्वात् पर्यायरूपतयेति । तथाऽऽत्मस्वरूपाप्रच्युतेर्नित्यत्वादहेतुकोऽपीति । आत्मनश्च शरीरव्यतिरिक्तस्य साधितत्वात् 'चतुर्धातुकमात्रं, शरीरमेवेद'मित्येतदुन्मत्तप्रलपितमपकर्णयितव्यमित्यलं प्रसङ्गेनेति ||१८|| टीकार्थ - पृथिवी धातु है, जल धातु है, तेज धातु है, और वायु धातु है। ये चारों पदार्थ जगत् को धारण और पोषण करते हैं, इसलिए धातु कहलाते हैं । ये चारों धातु जब एकाकार होकर शरीर रूप में परिणत होते हैं, तब इनकी जीव संज्ञा होती है। जैसा कि वे कहते हैं- "चातुर्धातुकमिदं शरीरम्" अर्थात् यह शरीर चार धातुओं से बना है, अतः इन चार धातुओं से भिन्न आत्मा नहीं है । इस प्रकार दूसरे बौद्ध कहते हैं । कहीं 'जाणगा' यह पाठ मिलता है, इस पाठ का अर्थ यह है कि- "हमलोग बड़े ज्ञानी हैं ।" इस अभिमान रूप अग्नि से जले हुए वे बौद्ध ऐसा कहते हैं । ये बौद्ध अफलवादी हैं, क्योंकि क्रिया करने के क्षण में ही इनके मत में आत्मा सर्वथा नष्ट हो जाता है, इसलिए उस आत्मा का क्रिया फल के साथ संबंध नहीं होता है । अथवा पूर्वोक्त सभी मतवाले अफलवादी हैं, क्योंकि कोई विकार रहित नित्य आत्मा स्वीकार करते हैं और कोई आत्मा ही नहीं मानते हैं । इस विषय का समाधान देने के लिए पूर्वोक्त 'को वेएई' इत्यादि पूर्वोक्त निर्युक्ति [३४] गाथा की ही व्याख्या की जाती है । यदि पाँच स्कन्धों से भिन्न कोई आत्मा नाम का पदार्थ नहीं है तो आत्मा न होने से सुख-दुःख का अनुभव कौन करता है ? इत्यादि रूप से पूर्ववत् पूर्वोक्त नियुक्ति गाथा की व्याख्या करनी चाहिए । तथा यदि आत्मा नहीं है तो अपने अनुभव से सिद्ध सुख-दुःख का अनुभव किसको होगा ? यह विचार करना चाहिए । यदि कहो कि यह सुख-दुःख का अनुभव विज्ञान स्कन्ध का है, तो यह ठीक नहीं है, क्योंकि विज्ञान स्कन्ध भी क्षणिक है और ज्ञानक्षण अति सूक्ष्म होने के कारण सुख-दुःख का अनुभव नहीं हो सकता है । तथा जो पदार्थ क्रिया करता है और जो पदार्थ उस क्रिया का फल भोगता है, इन दोनों का परस्पर अत्यन्त भेद होने के कारण 1. च भावस्य प्र । ३९
SR No.032699
Book TitleSutrakritanga Sutra Part 01
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy