SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गसूत्र - प्रथम श्रुतस्कंध की प्रस्तावना से व्यक्त होनेवाले कालविशेष को कालसमय कहते हैं । यहाँ द्रव्य, क्षेत्र और काल की प्रधानता को लेकर द्रव्य, क्षेत्र और काल का समय समझना चाहिए । पाखंडियों का जो अपना-अपना आगम विशेष है, वह कुतीर्थसमय कहलाता है। अथवा पाखंडियों के आगम में कहे हुए अनुष्ठान को कुतीर्थसमय कहते हैं, संकेत को संगार कहते है । संगार रूप जो समय है, उसे संगार समय कहते है । जैसे सिद्धार्थ सारथिदेव ने पूर्वकृत संकेत के अनुसार हरि के शब को ग्रहण किये हुए बलदेव को प्रतिबोध दिया था । कुल के आचार को 'कुलसमय' कहते हैं । जैसे पितृशुद्धि शक जाति का और मंथनिकाशद्धि अहीर जाति का कुलाचार है । गण यानी किसी संघ के आचार को गणसमय कहते हैं । जैसे मल्ल लोगों का यह आचार है कि जो अनाथ मल्ल मर जाता है, उसका दाह संस्कार मल्ल लोग ही करते हैं, और पतित मल्ल का वे उद्धार करते हैं। अब संकरसमय बताया जाता है- भिन्न जातिवालों के संमेलन को संकर कहते हैं । उस संकर का जो एकवाक्यता अर्थात् एकमत होकर रहना है, उसे संकरसमय कहते हैं । जैसे वाममार्ग आदि में अनाचार सेवन करते हुए भी उसे वे छिपाते हैं । तथा शाक्य लोग भोजन के समय गंडी का ताड़न करते हैं, वह गंडी समय कहा जाता है। भावसमय, नो आगम से यही अध्ययन है । भावसमय का ही यहाँ प्रस्ताव है, शेष समय तो शिष्य के बुद्धि विकासार्थ यहाँ कहे गये हैं ॥२९||नि०।। साम्प्रतं प्रागुपन्यस्तोद्देशार्थाधिकाराभिधित्सयाऽऽहमहपंचभूय एकप्पए य तज्जीयतच्छरीरे य । तह य अगारगयाती, अत्तच्छट्ठो अफलवादी ॥३०॥ नि० बीए नियईवाओ अण्णाणिय तह य नाणयाईओ । कम्म चयं न गच्छड़ चउव्यिहं भिक्खुसमयंमि ॥३१॥ नि० तइए आहाकम्मं कडयाई जह य ते य याईओ । किच्वुवमा य चउत्थे परप्पयाई अविरएसु ॥३२॥ नि० अस्याध्ययनस्य चत्वार उद्देशकाः । तत्राद्यस्य षडाधिकारा आद्यगाथयाऽभिहिताः, तद्यथा पञ्चभूतानिपृथिव्यप्तेजोवाय्वाकाशाख्यानि महान्ति च तानि सर्वलोकव्यापित्वाद्भूतानि च महाभूतानि, इत्येकोऽयमर्थाधिकारः । तथा चेतनाचेतनं सर्वमेवात्मविवर्त इत्यात्माऽद्वैतवादः प्रतिपाद्यत इत्यर्थाधिकारो द्वितीयः । स चासौ जीवश्च तज्जीवःकायाकारो भूतपरिणामः, तदेव च शरीरं जीवशरीरयोरैक्यमिति यावदिति तृतीयोऽर्थाधिकारः । तथाऽक सर्वस्याः पुण्यपापक्रियाया इत्येवं वादीति चतुर्थोऽधिकारः । तथाऽत्मा षष्ठ इति पञ्चानां भूताना इत्ययं पञ्चमोऽर्थाधिकारः, तथाऽफलवादीति न विद्यते कस्याश्चित् क्रियायाः फलमित्येवं वादी च प्रतिपाद्यत इति षष्ठोऽर्थाधिकार इति । द्वितीयोद्देशके चत्वारोऽर्थाधिकाराः, तद्यथा नियतिवादस्तथाऽज्ञानिकमतं ज्ञानवादी च प्रतिपाद्यते, कर्मचयम्-उपचयं चतुर्विधमपि न गच्छति "भिक्षुसमये' शाक्यागमे, इति चतुर्थोऽर्थाधिकारः । चातुर्विध्यं तु कर्मणोऽविज्ञोपचितम्- अविज्ञानमविज्ञा तयोपचितम् अनाभोगकृतमित्यर्थः यथा मातुः स्तनाद्याक्रमणेन पुत्रव्यापत्तावप्यनाभोगान्न कर्मोपचीयते, तथा परिज्ञानं परिज्ञा केवलेन मनसा प-लोचनं, तेनाऽपि कस्यचित्प्राणिनो व्यापादनाभावात् कर्मोपचयाभाव इति, तथा ईरणमी- गमनं तेन जनितमी-प्रत्ययं तदपि कर्मोपचयं न गच्छति, प्राणिव्यापादनाभिसन्धेरभावादिति। तथा स्वप्नान्तिकं स्वप्नप्रत्ययं कर्म नोपचीयते यथा स्वप्नभोजने तृप्त्यभाव इति । तृतीयोद्देशके त्वयमर्थाधिकारः, तद्यथाआधाकर्मगतविचारस्तरोजिनां च दोषोपदर्शनमिति । तथा कृतवादी च भण्यते, तद्यथा- ईश्वरेण कृतोऽयं लोकः प्रधानादिकृतो वा । यथा च ते प्रवादिन आत्मीयमात्मीयं कृतवादं गृहीत्वोत्थितास्तथा भण्यन्ते इति द्वितीयोऽधिकारः। चतुर्थोद्देशकाधिकारस्त्वयं, तद्यथा- अविरतेषु गृहस्थेषु यानि कृत्यान्यनुष्ठानानि स्थितानि तैरसंयमप्रधानैः कर्तव्यैः परप्रवादी परतीर्थिक उपमीयत इति ॥३०-३२॥ इदानीमनुगमः, स च द्वेधा-सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र निर्युक्त्यनुगमस्त्रिविधःतद्यथा निक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्च । तत्र निक्षेपनियुक्त्यनुगमोऽनुगतः, ओघनामनिष्पन्ननिक्षेपयोरन्तर्गतत्वात्,तथा च वक्ष्यमाणस्य सूत्रस्य निक्षेप्स्यमानत्वात् । उपोद्घातनिर्युक्त्यनुगमस्तु षड्विंशतिद्वारप्रतिपादकाद्गाथाद्वयादवसेयः । 1. पस्थिताः प्र.। 32
SR No.032699
Book TitleSutrakritanga Sutra Part 01
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy