________________
स्वर्णगिरि पर स्थित पुस्तकालय में रखी हुई खंडित मूर्तियों पर निम्न अभिलेख हैं
॥६०।। संवत् १६८१ वर्षे प्रथम चैत्र वदि ५ गुरौ ।
॥ अद्येह श्री जालोर महादुर्ग वास्तव्य श्री काबेड़िया कोठारी गोत्रे पं० जसवंत भार्या जसमादे पुत्र ।। मं० रूपसी भार्या राजलदे पुत्र मं० पदमसी भार्या सोहागदे पुत्र मं० रहिया केसव द्वितीय पुत्र मं० देवसी भार्या रंगादे पुत्र समरथ द्वितीय भार्या दाडिमदे पुत्र मानसिं खेतसी तृतीय पुत्र धरमसी भा० लाडिमदे। पु० पुर। प्रमुख कुटुम्ब श्रेयसे श्रीमहावीर बिंबं कारितं प्रतिष्ठितं तपा गच्छे श्रीहीरविजयसूरि श्रीविजयसेनसूरि पट्ट श्री विजयदेवसूरिणा मादेशेन पं० सहजसागर शिष्य जयसागर गणिना ।।
६० ॥ सं० १६८१ वर्षे प्रथम चैत्र बदि ५ गुरौ श्री राठौड़ वंशे महाराज श्री गजसिंघजी राज्ये। श्री मुहणोत्र गोत्रे सा० ठाकुरसी भार्या जयवंतदे पुत्र सा० जयमल भार्या राजलदे पुत्र सा० श्री सुन्दरदास भार्या श्री कुथुनाथ बिंब कारितं प्रतिष्ठितं च श्रीतपा गच्छे श्री विजयदेवसूरिभिः ।
६० ॥ १६८१ वर्षे चैत्र बदि ५ चोरवेडया गोत्रे मं० राजसी भार्या... नाम्न्या श्री संभवनाथ बिंबं कारितं प्रतिष्ठितं श्री तपागच्छे श्री ६ विजयदेव सूरिणामाज्ञया जयसागरेण ।
॥६० ॥ १६८१ वर्षे चैत्र बदि ५ गुरौ ॥ श्रीवूढतरा ग्रामे संचिया वूहरा गोत्र सा० वाछा भार्या लाडिमदे कारितं श्री शांतनाथ बिंबं प्रतिष्ठितं श्री तपा गच्छेश श्री ६ विजयदेव सूरीणामाज्ञया पं० जयसागर गणिना।
॥ संवत् १६८१ वर्षे सिद्ध ? कला भार्या चुगतू श्री मुनिसुब्रत स्वामी बिबं कारितं प्रतिष्ठितं तपागक्छे श्री विजयदेवसूरिभिः ।
श्री शांतिनाथ ( पीले पाषाण )।
[ १०३