SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ मंदिरं अयं मंडपो निर्मार्पितः ॥ तथा हि ॥ नानादेश समागतै नव नवैः स्त्री पुस वर्गेर्मु [ हु ] र्यस्यै— (६)-~~-~~~-~~-~-बावलोकन परेन तृप्ति रासाद्यते । स्मारं स्मारमयो यदीय रचनावैचित्र्य विस्फूर्जितं तेः स्वस्थान गतं रपि प्रतिदिनं सोत्कंठ मावर्ण्यते ॥ ४ ॥ वि [ श्वं ] भरावर वधू तिलकं किमेतल्लीलारविंद मथ किं दुहितु पयोधे: । दत्तं सुरैरमृत कुंडमिदं किमत्र यस्यावलोकनविधौ विविधा विकल्पा ||५|| गर्त्तापूरेण पातालं । (७) " ( विस्तारे ? ) [ ण ] महीतलं । तु गत्वेन नभो येन व्यानशे भुवन त्रयं ॥ ६ ॥ किंच ॥ स्फूर्ज्जद् व्योम सरः समीन मकरं कन्यालि कुंभा [ कु ] लं मेषाढ्य सकुलीर सिंह मिथुनं प्रोद्यद्वृषालंकृतं । तारा कैरव मिदुधाम सलिलं सद्राज हंसास्पदं यावत्तावदिहादिनाथ भवने नंद्यादसौ मंडपः ॥७॥ कृतिरियं श्री पूर्णभद्रसूरीणां ॥ भद्रमस्तु श्री संघाय ॥ ( २ ) ( १ ) ॐ ।। संवत् १२२१ श्री जावालिपुरीय कांचनf [ग]रि गढस्योपरि प्रभु श्री हेमसूरि प्रतिबोधित श्री गुर्जरधराधोश्वर परमार्हत चौल्लक्य । (२) महारा [ ज ] धिराज श्री [ कु ] मारपाल देव कारिते श्री पा [ पूर्व ] नाथ सत्कमू [ ल बिंब सहित श्री कुवर विहाराभिधाने जैन चैत्ये । सद्विधि प्रव [ र्त्त ] नाय वृ [ बृ] हृद्गच्छीय वा (३) दींद्र श्री देवाचार्याणां पक्षे आचंद्राक्कं समर्पिते ।। सं० १२४२ वर्षे एतद्द सा [शा ] धिप चाहमान कुल तिलक महाराज श्री समरसिंह देवादेशेन भां० पासू पुत्र भां० यशो । (४) वीरेण स [ मु]द्धते श्रीभद्राजकुलादेशेन श्री दे[ वा ]चार्य शिष्यैः श्रीपूर्ण देवाचार्येः । सं० १२५६ वर्षे ज्येष्ठ सु० ११ श्री पार्श्वनाथ देवे तोरणादिनां प्रतिष्ठा कार्ये कृते । मूल शिख (५) रेव च कनकमय ध्वजादंडस्य ध्वजारोपण प्रतिष्ठायां कृतायां ॥ सं० १२६८ वर्षे दीपोत्सव दिने अभिनव निष्पन्न प्रेक्षामध्यमंडपे श्री पूण्णंदेवसूरि शिष्यः श्री रामचंद्राचार्यै [ : ] सुवर्णमय कलसारोपण कृता ।। सु ( शु ) भं भवतु ॥ छ ॥ ९६ ]
SR No.032676
Book TitleSwarnagiri Jalor
Original Sutra AuthorN/A
AuthorBhanvarlal Nahta
PublisherPrakrit Bharati Acadmy
Publication Year1995
Total Pages134
LanguageHindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy