________________
( २ ) प्राणायामविधिवर्णनम् सन्ध्यादिनित्यकर्मस्वर्थज्ञानमेवप्रशस्तमितिवर्णनम् महोत्सवेषु समप्रधनधान्यदानप्रशंसावर्णनम् परिषदि श्रोत्रियस्यैवाधिकारवर्णनम् सर्वपापोत्तारणे ब्राह्मणानामेववचनप्रामाण्यवर्णनम् शूद्रामप्रतिग्रहीतप्रायश्चित्तवर्णनम् स्वर्णकाररथकारादिपौरोहित्यनिषेधवर्णनम् प्रेतान्नभोक्तुनिन्दावर्णनम् वैश्वदेवसमये समागतानामनिराकरणवर्णनम् वेदत्यागनिन्दावर्णनम् सर्वधर्मशास्त्रप्रणार्थनकर्तृणामेकवाक्यतालक्ष्यवर्णनम् वेदाना बहुमार्गत्ववर्णनम् नानासूत्रप्रन्थस्मृतीनामवतरणम् भारद्वाजसूत्रनानावेदशाखानांवर्णनम् नानासूत्राणां शाखाभेदवर्णनम् आहिताग्निविषयवर्णनम् नानासंस्काराणां वर्णनम् उपनयनकालतानां पृथक्क्षुरकर्माभाववर्णनम् बालानांसद्व्यवहारवर्णनम् बालताड़ननिषेधवर्णनम् गायत्री स्वरूपवर्णनम् मध्याह्नकालकर्मवर्णनम् ब्राह्मणमहत्त्ववर्णनम् प्रायश्चित्तवर्णनम्