________________
वैदिकप्रकरणम
४०५ अर्थवादादिनाकल्प विनियोगादिवर्त्मभिः।
वेदार्थनिर्णयो ज्ञेयः न तूष्णीकं छलात्परात् ॥ लिङ्गमात्रात्तथा तस्मात्प्रच्छ तेर्महान् । भावो न जायतेज्ञातुं संहितावाक्यमात्रतः पदाध्ययनराहित्यं क्रमाध्ययनशून्यता । दृश्यते यत्र वेदेऽस्मिन् अर्थवादादिसं(ग्रहैः)॥ तत्रार्थवर्णने ज्ञेयः उपायोऽयं विचक्षणैः। ब्राह्मणं त्वर्थवादश्च ह्यनु ब्राह्मणमेव च ॥
कल्पाः सूत्राणि भूयश्च लक्षणानि महान्त्य .." ।
- वेदार्थवर्णने प्रोक्ता हेतवो ब्रह्मवादिभिः ॥ कर्ममात्रं त्वेकवेदे प्रोक्तं भवति केवलम् । नैव किंतु यजुर्वेदे विहितस्य तु कर्मणः॥ पौत्र ... ज्ञानं ऋग्वेदानामपि सुस्फुटम् । प्रभवेदेव पश्चात्तु साम्नाप्येवं भवेत्किल विहितस्य क्रियामात्रविशेषस्य तु सर्वतः । तदङ्गानां ब्राह्मणं तदर्थवादो ... || अनु ब्राह्मणकल्पौ च प्रतिष्ठित्यैव सर्वतः । वेदेन विहितस्यास्य कर्ममात्रस्य गुह्यतः॥ प्रवर्तनं न घटते किंतु सर्वत्र वच्मि वः। इत्थं भावविधानथं ... गतान्यहो॥ गाधाः कल्पा ब्राह्मणानि चानुब्राह्मणयोगतः। वेदत्रयेऽपि संकीर्णाः तत्तद्वाक्यौघसंचयाः सुश्रुता एव सुस्पष्टा विज्ञाताः स्युहि तद्विदाम् । य "" दविहितं क्रियामात्रं हि तिष्ठति तत्त्वल्पे भूरि विशदं सप्रकारं निरूपितम् । प्रभवेदेव भूयश्च तत्पुनर्ब्राह्मणत्रये ॥ यत्रकुत्रातिविस्तारात्सुस्पष्टमपि फण्यते। "" योऽप्येककण्ठ्यानुक्तस्य स्मातकर्मणः।। सूत्रकारैस्तस्य वर्त्म प्रोक्तिं सृष्टां महर्षयः । निर्विवादेन सर्वत्र प्राकुवंस्तां क्रियां पराम् पुनर्वेदोक्ति सु(सूक्तन)कर्म मात्रस्य कुत्रचित् । मन्त्रलिङ्गादिमात्रेण निश्चयं नेति कर्म तत् विध्यर्थवादमन्त्रेति कर्तव्यं ब्राह्मणादिभिः । कल्पसूत्रकपठितं कर्म प्रा(माण्य?)मृच्छति वेदवाक्यार्थनिष्कर्षः काण्डोक्तकरणादिभिः । समाख्यानप्रकरणविना योगनिरूपकै. निर्भुजक्रमसांगत्य ब्राह्मणार्थपरैस्तथा । अर्थवा .... कल्पैश्चानु ब्राह्मणमहोक्तिकैः ।
भवितव्यो नान्यथास्याच्छ्र तिः केवलवादिनम् ।
दृष्ट्वाभिया सद्य एव तं त्यक्त्वा दूरगा भवेत् ॥ विनियोग "" कल्पसूत्रादिनादितः । भवितव्यं प्रथमतः नियुक्तानां ततः परम् ॥