________________
अध्याय
( १८ ) प्रधान विषय
पृष्ठांक पीपल पूजन का माहात्म्य (२४-३२)। ब्राह्मण शूद्र कैसे हो जाता है ? युधिष्ठिर का प्रश्न (३३) भगवान का उत्तर-ब्राह्मण शूद्र संज्ञा निन्दनीय
कर्म करने से प्राप्त करता है (३४-४३ )। २० तीर्थलक्षणवर्णनम्
२०६६ तीर्थ का माहात्म्य (१-२४ )। "आत्मा नदी भारतपुण्यतीर्थम् नत्वा तीर्थ सर्वतीर्थप्रधानः। श्रुत्वातीर्थ सर्वमात्मन्यथोच्च स्वर्गो मोक्षः सर्वमात्मन्यधोनम् ॥ ( २३ )
युधिष्ठिर का प्रश्न-सम्पूर्ण पापों के नाश करनेवाला प्रायश्चित्त कौन-सा है ? (२५) रहस्य प्रायश्चित्त का वर्णन (२६-४६) । भक्त्यार्चन विधिवर्णनम्
२०७४ युधिष्ठिर का प्रश्न-कौन से ब्राह्मण पवित्र हैं ? (१) ब्राह्मणों के गुण व कर्म का वर्णन (२-३२) "अग्निहोत्रव्रतपरान् स्वाध्यायनिरतान् शुचीन् । उपवासरतान्दान्तान् तान् देवा ब्राह्मणाः विदुः (७) न जातिः पूज्यते राजन् गुणाः कल्याणकारकाः । चाण्डालमपि वृत्तस्थं तं देवाः ब्राह्मणं विदुः (८)