SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ ऽण्यायः] कृच्छ्रसांतपनादिवतविधिवर्णनम्। १८७१ अपि वा सावित्री गायत्री पच्छोऽधर्चशस्ततः समस्मामित्येतामृचं त्रिरन्तर्जले पठन्सर्वस्मात्पापात्प्रमुच्यते ॥६ अपि वा व्याहृतीय॑स्ताः समस्ताश्चेति निरन्तजले पठन्सर्वस्मात्पापात्प्रमुच्यते ॥७ अपि वा प्रणवमेव त्रिरन्तर्जले पठन्सर्वस्मात्पापात्प्रमुच्यते॥ तदेतद्धर्मशास्त्रं नापुत्राय नाशिष्याय नासंवत्सरोषिताय दद्यात् ॥६ सहस्रं दक्षिणा ऋषभैकादशं गुरुप्रसादो वागुरुप्रसादो वा ॥१० इति चतुर्थप्रश्ने चतुर्थोऽध्यायः। अथ चतुर्थप्रश्ने पञ्चमोऽध्यायः। कृच्छ्रसांतपनादि व्रतविधिवर्णनम् । अथातः संप्रवक्ष्यामि सामर्यजुरथर्वणाम् । कर्मभिरवाप्नोति क्षिप्रं कामान्मनोगतान् ॥१ जपहोमेष्टियन्त्राद्यैः शोधयित्वा स्वविग्रहम् । साधयेत्सर्वकर्माणि नान्यथा सिद्धिमश्नुते ॥२ जपहोमेष्टियन्त्राणि करिष्यन्नादितो द्विजः। शुधपुण्यादिनःषु केशश्मश्रूणि वापयेत् ॥३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy