________________
ऽध्यायः] कूष्माण्डहोमविधिवर्णनम् । १८५५
तृतीयप्रश्ने सप्तमोऽध्यायः।
अथ कूष्माण्डहोमविधिवर्णनम् । अथ कूष्माण्डर्जुहुयाद्योऽपूत इव मन्येत यथा स्तेनो यथा भ्रूणहैवमेष भवति यो योनौ रेतः सिञ्चति यदाचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यत इति ॥१ अयोनौ रेतः सित्त्वाऽन्यत्र स्वप्नादरेपो वा पवित्रकामः ॥२ अमावास्यायां पौर्णमास्यां वा केशश्मश्रुलोमनखानि वापयित्वा ब्रह्मचारिकल्पेन व्रतमुपैति ॥२ संवत्सरं मासं चतुर्विशत्यहं द्वादश रात्रीः षट् तिस्रो वा ॥४ नमांसमश्नीयान त्रियमुपेयानोपर्यासीत जुगुप्सेतानृतात्॥५ पयोभक्ष इति प्रथमः कल्पः॥६ यावकं वोपयुञ्जानः कृच्छ्रद्वादशरात्रं चरेत् ।।७ भिक्षेद्वा तद्विधेषु यवागू राजन्यो वैश्य आमिक्षाम् ॥८ पूर्वाह्न पाकयज्ञिकधर्मेणाग्निमुपसमाधाय संपरिस्तीर्याऽऽग्निमुखात्कृत्वाऽथाऽऽज्याहुतीरुपजुहोति ॥६ यदेवा देवहेडनं यददीव्यन्नृणमहं बभूवाऽऽयुष्टे विश्वतो दधदिति ॥१० एतैखिभिरनुवाकः प्रत्य॒चमाज्यस्य जुहुयात् ।।११ सिंहे व्याघ्र उत या पृदाकाविति चतस्रः स्रुवाहुतीः॥१२ अग्नेऽभ्यावर्तिनग्ने अङ्गिरः पुनरूर्जा सह रय्येति चतस्रोअभ्यावर्तिनी त्वा समित्पाणिर्यजमानलोकेऽवस्थाय