________________
ऽध्यायः] पनिवर्तण्यादिवृत्तीनां स्वरूपकथनवर्णनम् । १८४७
बीजान्यावपति ॥७ कन्दमूलफलशाकौषधीनिष्पादयति ।।८ कुद्दालेन करोतीति कोदाली ॥६ ध्रुवया वर्तमानः शुक्लेन वाससा शिरो वेष्टयति भूत्यै त्वा शिरो वेष्टयामीति ॥१० ब्रह्मवर्चसमिति (मसि) ब्रह्मवर्चसाय त्वेति कृष्णाजिनमादत्ते ॥११ अब्लिङ्गाभिः पवित्रम् ।।१२ बलमसि बलाय त्वेति कमण्डलुम् ॥१३ धान्यमसि पुष्टय त्वेति वीवधम् ॥१४ सखा मा गोपायेति दण्डम् ॥१५ अथोपनिष्क्रम्य व्याहृती पित्वा दिशामनुमन्त्रणं जपति ॥१६ पृथिवी चान्तरिक्षं च धौश्च नक्षत्राणि च या दिशः।
अग्निर्वायुश्च सूर्यश्च पान्तु मां पथि देवता इति ॥१७ मानस्तोकीयं जपित्वा ग्रामं प्रविश्य गृहद्वारे गृहद्वार आत्मानं वीवधेन सह दर्शनात्संदर्शनीत्याचक्षते ॥१८ वृत्तेत्तरवार्तायां तयैव तस्य ध्रुवं वर्तनाद्ध वेति परिकीर्तिता ॥१६ संपृक्षालनीति ॥२० उत्पन्नानामोषधीनां प्रक्षेपणम् ॥२१ निक्षेपणं नास्ति निचयो वा ॥२२ भाजनानि संपूक्षाल्य न्युब्जतीति संवृक्षालनी ॥२३ समूहेति ॥२४ अवारितस्थानेषु पथिषु वा क्षेत्रेषु वाऽपूतिहतावकाशेषु वा यत्र यत्रौषधयो विद्यन्ते तत्र तत्र समूहन्या समुह्य ताभिर्वर्तयतीति समूहा ॥२५