________________
ऽध्यायः] ब्रह्मयज्ञाङ्गतर्पणवर्णनम् ।
१८३ ओं विनायकं तर्पयामि ॥८४ ओं वीरं तर्पयामि ॥८५ ओं स्थूलं तर्पयामि ८६ ओं वरदं तर्पयामि ८७ ओं हस्तिमुखं तर्पयामि ।।८८ ओं वक्रतुण्डं तर्पयामि।।८६ ओमेकदन्तं तर्पयामि ॥६० , ओं लम्बोदरं तर्पयामि ॥६१ ओं विघ्नपार्षदोस्तर्पयामि ॥१२ ओं विघ्नपार्षदीश्च तर्पयामि।।६३ ओं सनत्कुमारं तर्पयामि ॥६४ ओं स्कन्दं तर्पयामि ॥६५ ओमिद्रं तर्पयामि ६६ ओं षष्ठीं तर्पयामि ॥१७ ओं षण्मुखं तर्पयामि १८ ओं विशाखं तर्पयामि ॥88 ओं महासेनं तर्पयामि ॥१०० ओं सुब्रह्मण्यं तर्पयामि ॥१०१ ओं स्कन्दपार्षदोस्तर्पयामि ॥१०२ ओं स्कन्दपार्षदीश्च तर्पयामि ॥१०३ ओमादित्यं तर्पयामि ॥१०४ ओं सोमं वर्पयामि ॥१०५ ओमङ्गारकं तर्पयामि ॥१०६ ओं बुधं तर्पयामि ॥१०७ ओं बृहस्पति तर्पयामि ॥१०८ ओं शुक्र तर्पयामि ॥१०६ ओं शनैश्चरं तर्पयामि ॥११० ओं राहुं तर्पयामि ॥१११ ओं केतुं तर्पयामि ॥११२ ओं केशवं तर्पयामि ॥११३ ओं नारायणं तर्पयामि ११४ ओं माधवं तर्पयामि ॥११५ ओं गोविन्दं तर्पयामि ११६ ओं विष्णुं तर्पयामि ॥११७ ओं मधुसूदनं तर्पयामि ॥११८ ओं त्रिविक्रम तर्पयामि ॥११६ ओं वामनं तर्पयामि १२० ओं श्रीधरं तर्पयामि ॥१२१ ओं हृषीकेशं तर्पयामि ॥१२२ ओं पद्मनाभं तर्पयामि ॥१२३ ओं दामोदरं तर्पयामि ॥१२४ ओं श्रियं देवीं तर्पयामि ॥१२५