________________
[ ५० ]
नियन का नसभा का वर्णन एवं अशीच वर्षन का चाण्डाल जलपान का निषेध (१-६६)
शक्खलिखित स्मृति के प्रधान विषय १ वैश्वदेवमकृत्वैवज्ञानस्यकाकयोनिवर्णनम् १४६४
अतिविम्जन, पानभोजनं, राजप्रशंसा, ब्रामणप्रशंसनवर्णनम् ।
१४६७ बलि वैश्वदेव, अविधि पूजन का महत्व बताया है। परान्नं परवस्त्रं च परयानं परास्त्रियः। परवेश्मनि वासश्च शक्रस्यापि श्रियं हरेत् ॥ इत्यादि सांस्कृतिक जीवन का वर्णन किया गया है (१-३२)।
वशिष्ठ स्मृति के प्रधान विषय १ धर्मजिज्ञासाधर्माचरणस्यफलधर्मलक्षणं
आर्यावर्तपंचमहापातकवर्णनम् । १४६८ उपपातकबामविवाह ब्राह्मणादिवर्णाचारनिरूपणम् ।
१४७१ धर्म का लक्षण, आर्यावर्त की सीमा, देश धर्म, कुल