________________
पृष्ठा
[ ४३ ] अध्याय
प्रधानविषय १. मोक्षाधिकारिणामभिधानवर्णनम्। १४०६
विवाहोत्सवादिनन्तरामृत सतके सबः शुद्धि वर्णनम् ।
१४०७. भोजन करने का नियम । यम नियम की परिभाषा। अमिहोत्र त्याग करनेवाले को वीरहा कहते हैं। गृहस्थी को नित्य अग्निहोत्र करना चाहिये ( १-१६)।
___ लघुशकस्मृति के प्रधान विषय १ इष्टापूर्तकर्मणोःफलाभिधानवर्णनम् । १४०८
गङ्गायामस्थिप्रक्षेपेस्वर्गप्राप्तिः, वृषोत्सर्गादि भाध वर्णनम् ।
१४०६ स्त्रिया:सपिण्डीकरणमनेकश्राद्धविवेकं ब्रह्मघातकलक्षणञ्च
१४११ चाण्डालघटजलपानमौषधदानादिकर्मणि .. गोमृतेदोषाभावः।
१४१३ मृताशौचमर्धवाससोजपहोमादिक्रियाणांनिन्दा १४१५