SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ १४६२ वसिष्ठस्मृतिः । [ एकादशी न कुट्यां नोदके सङ्ग े न चैले न त्रिपुष्करे । नागारे नाssसने नान्ने (नान्ते) यस्य वै मोक्षवित्तमः । इति ॥ १७ ब्राह्मणकुले वा यल्लभेत तद्भुञ्जीत, सायं प्रातर्मधुमांसपरिवर्जम् ॥१८ यतीन्साधून्वा गृहस्थान्सायं प्रातश्च तृप्येत् ॥ १६ प्रामे वा वसेत् ॥२० अजिह्मोऽशरणोऽसंकुसुको न चेन्द्रियसंयोगं कुर्वीत केनचित् ॥ उपेक्षकः सर्वभूतानां हिंसानुप्रहपरिहारेण ॥२२ पैशुन्यमत्सराभिमानाहंकाराश्रद्धानार्जवात्मस्तवपरगर्हादम्भलोभमोहक्रोधासूयाविवर्जनं सर्वाश्रमिणां धर्म इष्टः ॥२३ यज्ञोपवीत्युदककमण्डलुहस्तः शुचिर्ब्राह्मणो वृषलान्नपानवर्जी न हीयते ब्रह्मलोकाद्ब्रह्मलोकादिति ॥२४ sa वासिष्ठे धर्मशास्त्रे दशमोऽध्यायः । अथैकादशोऽध्यायः । अथ वैश्वदेवातिथिश्राद्धादीनां वर्णनम् । पर्दा भवन्ति, ऋत्विग्विवाह्यराजा (ज) पितृव्यस्नातक मातुलाश्च ॥ १ वैश्वदेवस्य सिद्धस्य सायं प्रातर्गृह्याग्नौ जुहुयात् ॥२ गृहदेवताभ्यो बलि हरेत् ॥ ३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy