________________
१४६२
वसिष्ठस्मृतिः ।
[ एकादशी
न कुट्यां नोदके सङ्ग े न चैले न त्रिपुष्करे । नागारे नाssसने नान्ने (नान्ते) यस्य वै मोक्षवित्तमः । इति ॥ १७
ब्राह्मणकुले वा यल्लभेत तद्भुञ्जीत, सायं प्रातर्मधुमांसपरिवर्जम् ॥१८
यतीन्साधून्वा गृहस्थान्सायं प्रातश्च तृप्येत् ॥ १६ प्रामे वा वसेत् ॥२०
अजिह्मोऽशरणोऽसंकुसुको न चेन्द्रियसंयोगं कुर्वीत केनचित् ॥ उपेक्षकः सर्वभूतानां हिंसानुप्रहपरिहारेण ॥२२ पैशुन्यमत्सराभिमानाहंकाराश्रद्धानार्जवात्मस्तवपरगर्हादम्भलोभमोहक्रोधासूयाविवर्जनं सर्वाश्रमिणां धर्म इष्टः ॥२३ यज्ञोपवीत्युदककमण्डलुहस्तः शुचिर्ब्राह्मणो वृषलान्नपानवर्जी न हीयते ब्रह्मलोकाद्ब्रह्मलोकादिति ॥२४
sa वासिष्ठे धर्मशास्त्रे दशमोऽध्यायः ।
अथैकादशोऽध्यायः ।
अथ वैश्वदेवातिथिश्राद्धादीनां वर्णनम् ।
पर्दा भवन्ति, ऋत्विग्विवाह्यराजा (ज) पितृव्यस्नातक
मातुलाश्च ॥ १ वैश्वदेवस्य सिद्धस्य सायं प्रातर्गृह्याग्नौ जुहुयात् ॥२ गृहदेवताभ्यो बलि हरेत् ॥ ३