________________
१०७२
वृद्धहारीतस्मृतिः ।
गोप्याधिभोग्ये नो वृद्धिः सोपस्कारे तथापि ते । नष्टं देयं विनष्टञ्च द्रव्यं राजकृतादृते ॥२३४ उपस्थितस्य भोक्तव्य माधिस्तेनोऽन्यथा भवेत् । प्रयोजने सति धनं कुलेन्यस्यांधिमाप्नुयात् ||२३५ तत्कालकृतमूल्ये वा तत्र तिष्ठेदवृद्धिकम् । विना धारणकाद्वापि विक्रीणीतमसाक्षिकम् ॥२३६ तं वनस्थमनाख्याय धान्यमस्य न दीयते । तदा यदधिकं द्रव्यं प्रतिदेयं तथैव च ॥ २३७ न दाप्योऽपहृतन्त्यक्तराजदैविकतस्करैः ।
न प्रदद्यात्तु तन्मोहात्स दण्ड्य श्वोरवत्तदा ।। २३८ ददीत खेच्छया दण्डं दापयेद्वापि सोदरम् । याचितान्त्राहितन्यायान्निक्षेपादिष्वयं विधिः ॥२३६
सुराकामद्यूतकृतं वृथा दानं तथैव च । दण्डशुल्कानुशिष्टञ्च पुत्रो दद्यान्न पैतृकम् ॥ २४० पितरि प्रोषिते प्रेते व्यसनाभिष्टुतेऽपि वा । पुत्रपौत्रै देयं निहते साक्षिचोदितम् ॥२४१ रिक्थग्राही ऋणं दद्याद्योषिद्ग्राहस्तथैव च । पुत्रो न स्वाश्रितद्रव्यः पुत्रहीनस्तु रिक्थिनः || २४२ प्रातिभाव्य मृणं साक्ष्यं देयं तस्मै यथोचितम् | दीयते स्यात्प्रतिभुवा धनिने तु ऋणं यथा ॥ २४३ द्विगुणं तत्प्रदातव्यं दण्ड ं राज्ञे च तत्समम् । पुत्रादिभिर्न दातव्यं प्रविभाव्य मृणं स्त्रियाम् ॥ २४४
[ चतुर्थो